पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकतत्ता । प्रथमोऽङ्गः • अनुसूया ॥ (१) हला सउत्तले इग्रे ताट्कोण तुमं विश्र संवद्विदा मारुवीला ता इमं विसुमरिदासि । शकुन्तला ॥ (२) तदो ग्रत्ताणाश्रम्यि विसुमरिस्तं [लतामुपेत्याव प्रियम्वदा ॥ (३) सहि किं मे पित्रं । शकुन्तला ॥ (४) असमर कचु सा श्रामूलादो पङदि मउलिदा मा उभे ॥ [सवरमुपगम्य] (५) सहि सचं सचं । शकुन्तला । (६) सधं किं एा पकवध । प्रियम्वदा ॥ [सहर्षन्निप्य] () सहेि तेण हि पित्रं दे णिवेदेमि श्रासापाणिग्गऋणा दाणि सेि तुमं शकुन्तला। [सासूयं] (८) शृणं श्रात्तणो मणोरको एा ताव दे सु णिास्सं वश्रणं । (१)सखि शकुन्तले इयं तातकण्वन वमिव संवर्दिता माधवीत्त ता तावत् इमां विस्मृतासि। (२)तदा श्रात्मानमपि विस्मरिष्यामि। श्रा शय्यं श्राश्रय्य प्रियम्वदे प्रियं ते निवेदयामि । (३) सखि किं मे प्रियं । (४) ग्रसमये खलु एषा श्रामूलात् प्रभृति मुकुलिता माधवीलता। (५)स- खि-सत्यं सत्यं । (६) सत्यं किं वा प्रेक्षेथे । (७ ) सखि तेन हि प्रियं ते निवेदयामि चासत्रपाणिग्रहणा इदानीमसि वं । (८)नूनं श्रात्मनः मनो रंथः न तावत् ते ओष्यामि वचनं । ' ' Digitized by Google