पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ - शकुन्तला। प्रथमोऽङ्क ० अनुसूया ॥ (१) सउत्तले इग्रे सम्रम्वरवन्न सक्श्रारस्स तर किद् शकुन्तला ॥ [उपगम्यावलोकयच सक्ष] (२) रुल्ला श्रणुसूर रम कुसुमज्ञोव्वणा णोमालिम्रा श्रयं पि बङफलदा उबग्रारकचमी सह्या रात्त । [पश्यन्ती तिष्टति] प्रियम्वदा ॥ [सस्मितं] (३) अणुसू जाणासि किनिमित्तं सउत्तल्ला वणादोसिणीं श्रमेित्तं पकवदिति ग्रनुसूया ॥ (8) ण क्षु विभावेमि कधेहि । प्रियम्वदा ॥ (५) ज्ञधा वणादोसिणी सरिसेएा पादत्रेण सङ्गदा णोमा लिनग्रा श्रबि एाम । एवं श्रहं पि श्रत्ताणो श्रणुचरण वरेण कृोमि । शकुन्तला। [सस्मितं] (६) स दे अत्तणो चित्तगदो मणोरहो । [इति कलसमावऽर्जयति] (१) शकुन्तले इयं स्वयंवरवधूः सहकारस्य वया कृतनामधेया वन ोषिणी इति नवमालिका। (२) सखि अनुसूये रमणीयः खलु कालः अस्य यादपामथुनस्य रातकरः सवृत्तः । इय नवकुसुमर्यौवना नवमालिका श्रयमपि बटुफलतया उपकारक्षमः सकार इति । (३) अनुसूये जानासि किं निमित्तं शकुन्तला वन्नदोषिणीं अतिमात्रं पश्यति इति । (४) न खलु विभावयामि कथय । (५) यथा वन्दोषिणी सदृशेन पादपेन सङ्गता नव मालिका अपि नाम । एवं धरुमपि श्रात्मनोऽनुपेण वरेरणा भवामि (६) रुष ते ग्रात्मनश्चित्तगतो मनोरथः । Digitized by ७OO81९