- शकुन्तला। प्रथमोऽङ्कः
मृतः ॥ यथाज्ञापयत्यायुष्मान् । [भूयो रथवेगं चूपयति]
राज्ञा ॥ [समन्ताद्वलोकय] घकथितो ऽपि ज्ञात एव यथायमाभो
सूतः । कथमिव ।
राजा ॥ किन्न पश्यसि । इह ि
निवारणः शुककोय्रार्भकमुखभ्रष्टास्तणामध
प्रस्निग्धाः वचिदिङ्गुदीफलभिद्ः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभित्रगतयः शब्दं सरुते मृगा
तोयाधारपथाश्च वल्कल्वशिखानिस्यन्दलेखाङ्किता ॥
कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला
भिन्नो राग किशलयरुचामान्यधूमोड़मेन ।
एते चार्वगुपवनभुवि च्छ्त्रिदर्भङ्करायां
नष्टाशङ्का रुरिणाशिशवो मन्दमन्दं चरति ।
सूतः ॥ सव्वमुपपत्रं ।
राजा ॥ [स्तोकमनन्तरं गवा] सूत श्राप्रमोपरोधो माभूदिवि रथं
स्थापय यावत् श्रवतरामि
सूतः ॥ घृताः प्रग्रहाः श्रवतरत्वायुष्मान् ।
राज्ञा ॥ [श्रवतीर्यात्मानमवलोकवच] सूत विनीतवेशः प्रविशामि
तपोवनानि तदिदं तावत् प्रगृक्यतामाभरणं धनुश्च [इति सूतस्यार्पयति]
यावदाश्रमवासिनः प्रत्यवेक्ष्यनिवर्तिष्ये तावदापृष्ठाः िक्रयन्तां वाजिनः ।
Datact Google
y
पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६१
Jump to navigation
Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
