पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला। प्रथमोऽङ्कः मृतः ॥ यथाज्ञापयत्यायुष्मान् । [भूयो रथवेगं चूपयति] राज्ञा ॥ [समन्ताद्वलोकय] घकथितो ऽपि ज्ञात एव यथायमाभो सूतः । कथमिव । राजा ॥ किन्न पश्यसि । इह ि निवारणः शुककोय्रार्भकमुखभ्रष्टास्तणामध प्रस्निग्धाः वचिदिङ्गुदीफलभिद्ः सूच्यन्त एवोपलाः । विश्वासोपगमादभित्रगतयः शब्दं सरुते मृगा तोयाधारपथाश्च वल्कल्वशिखानिस्यन्दलेखाङ्किता ॥ कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला भिन्नो राग किशलयरुचामान्यधूमोड़मेन । एते चार्वगुपवनभुवि च्छ्त्रिदर्भङ्करायां नष्टाशङ्का रुरिणाशिशवो मन्दमन्दं चरति । सूतः ॥ सव्वमुपपत्रं । राजा ॥ [स्तोकमनन्तरं गवा] सूत श्राप्रमोपरोधो माभूदिवि रथं स्थापय यावत् श्रवतरामि सूतः ॥ घृताः प्रग्रहाः श्रवतरत्वायुष्मान् । राज्ञा ॥ [श्रवतीर्यात्मानमवलोकवच] सूत विनीतवेशः प्रविशामि तपोवनानि तदिदं तावत् प्रगृक्यतामाभरणं धनुश्च [इति सूतस्यार्पयति] यावदाश्रमवासिनः प्रत्यवेक्ष्यनिवर्तिष्ये तावदापृष्ठाः िक्रयन्तां वाजिनः । Datact Google y