पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ --० शकुन्तला । षष्ठो ऽङ्कः • राज्ञा ॥ संरोपितेऽप्यात्मनि धम्र्मपत्री त्यक्ता मया नाम कुलप्रतिष्ठा कत्यिष्यमाणा मन्ते फल्ताः वसुन्धरा काल इवोप्तवीद्वा । मिश्रकेशी ॥ (१) ग्रपरिचत्ता दाशिा भविस्सदि । ची ॥.[ज्ञन्नातिकं] (२) श्रञ्ज्ञ ददं पत्तं पसश्रतणा किं विश्रारिदं श्रमछेचा पक्ख दाव भट्रिाणो वाहतलावसम्रो संवुत्ती । अध' वा एा दुसो घबुद्धिपुव्वं पश्रतिस्सदि । ता मेरुक्षागारत्थिदं णिव्वारइतुत्रं श्रऽामाधव्वं गेमिश्र श्रागङ् । [इति निष्क्रान्ता] राज्ञा ॥ घो'टुष्मन्तस्य संशयमावृठाः पिणउभात को नः कुले निवपन्नानि करिष्यतीति ।, नूनं प्रसूतिविकल्लेन मया प्रतितं धौतायुसेकमुदकं पितरः पिवति । (१)' अपरित्यक्ता इदानीं भविष्यति । (३)* श्रयैतन् पत्रं प्रेषयता किं विकारितमात्येन पश्य तावत् भर्तु वाष्यजालावसेकः संवृत्तः । अयं वा न भृशाबुद्धिपूळूर्व प्रवर्तिष्यते । तावत् घच्छ्त्रागारमस्थितं निव्वार क्षेतुकं श्रार्यमाधव्यं गृहीत्वा श्रागछ् । (३)' सुष्ठु ते भणिातं Digitized by GOO9le