पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मिश्रकेशी ॥ (१) सदि क्खु दीं धावधाणादोंसेएा अन्धश्रारम चेटी ॥ (२) भट्रा श्रतं सन्दाबिदणा दावत्थो ब्रेव पळूरुग्रवरासुं दे वीसुं श्रणुश्रयुक्तजन्मणा पुव्वपुरुसाएं ग्रविणो भविस्तदि [श्रात्मगतं] एा मे वयां पडिक्षदि अणुच्बं श्रोसधं श्रातङ्गं जेव णिायत्तदि । राज्ञा ॥ [शोकनाटितकेन] सव्र्वथा श्रामूलशुद्धसन्तति कुत्तमेतत् प्रव्राबन्थे । मय्यस्तमितमनायें देश इव सरस्वतीश्रोत । [इति मोहमुपागतः] चेटी ॥ (३) समस्स टु समस्स टु भष्ट्रा । मिश्रकेशी ॥ (8) किमिदानीं जेतव णिव्वुदं करइस्तं अध वा सुतं म सऊन्तलं सम्भावयन्ती देवाणी मुम्राट्ो जाएाभाम्रसमूसुश्राम्रो दवाओो इंजेव तधा करइस्सति जधा सो भट्रा तुमं घरेरणा धम्मपत्तिं च रुिणान्ट्स्सिदिति [श्रवलोकय] किदं देवेहिं जेव ता एा जुतं मम त्य (१)* सति खलु दीपे अनवधानदोषणा ग्रन्धकारमनुभवति रातर्षिः। (२)” भर्त्तः ग्रन्तं सन्तापितेन एतदवस्था एव प्रभूतवरासु देवीषु अनु पपुत्रान्मेन पूर्वपुरुषाणां श्रविन्नः भविष्यति [ग्रात्मगतं] न मे वचनं प्रतिचेतति अनुपमौषधमातङ्गमेव निवर्तयति। (३)” समाश्वसितु समा श्रमितु भर्त्ता। (४)” किमिदानीमेव निवृितं करिष्यामि घथ वा श्रुतं म या शकुन्तलां संभावयन्त्याः देवानन्याः मुखात् यज्ञभागसमुत्सुकाः देवा श्व तया करिष्यन्ते यथा स भर्त्ता वां घचिरेणा धर्मपत्रीमभिनन्दिष्श तीति । [ग्रवल्लोका] कृतं देवैरव तावन्न युतं ममात्र potecty Google