पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३० - शकुन्तला । षष्ठोऽङ्क ० प्रोतोवहाँ पयिनि कामजल्लामतीत्य ज्ञातः सखे प्रणायवान् मृगतृष्णिाकायां । विदूषकः ॥ (१) तिप्तिम्रा श्राइदीश्रो दीसति सव्वाम्रो जेव दंस णीश्राम्रो ता कदमा तत्थ भीदी सउत्तला । इअं ण गदा से पचक्ख दं । राज्ञा ॥ वे तावत् कतमां.तकर्कयसि विद्वषकः ॥ [णिार्वर्ण] (३) तक्केमि ज्ञा सा असेिम्रसिडिय छावं असोचलट्त्रिं संस्सिदा सिलिकेसबन्धब्भमन्तकुसुमेणा केसकृत्येण बद्धसेचबिन्दुएा वश्रणेोणा विससणामिदसास्राहिं बालालदिश्राहिं उस्स सिद्णीविणा शिधम्बेणा इति परिस्सत्ता विग्र दस्स सिणिडुदरपछावस्स बालचूत्ररुक्खधस्स पास घालिटिा सा तत्थ भोदी साम्रो पित्रस राज्ञा ॥ निपुणो भवान् अस्त्यत्र ममाविभावचितं (१) तिस्र श्राकृतयो दृश्यते सर्वा इव दर्शनीयास्तावत् कतमा तत्र भवती शकुन्तला। ()' अनभिज्ञ रुष तपस्वी सखीद्वपस्य मोक्चरियं न गता श्रस्य प्रत्यक्षतां । (३) ' तक्र्कयामि या षा अभिषेकविधपछ बालधूतवृक्षस्ययार्षे श्रानिखिता सा तत्र भवती शेषाः प्रियसख्यः इति । Digitized by