पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुसला । षष्ठो७ङ्क ० १२ विद्वषकः ॥[विलोकय](१) साङ वञ्चस्स साटु भो ज्ञे तर मडुरो भट्टिणा दंसिदो । भावमडुरा खलदि विध मे दिी शिडुट्प्यदेसेसुं। किं बङाणा सत्ताणुप्यवसङ्कार बालबणाकोद्वररुलं मे ज्ञणाश्रदि मिश्रकेशी ॥ (२) श्रहो रासिएो वक्तिश्राराणिाठणादा । ठाणे पित्रसकृी मे अग्गदो वदि राजा ॥ वयस्य यग्यत् साधु न चित्रेऽस्मिन् क्रियते तत्तदन्यथा ।। तथापि तस्या लावण्यं लेखया किंचिदन्वितं । तया हि तस्यास्तुङ्गमिव स्तनद्वयमिदं निमेव नाभिः स्थिता दृश्यन्ते विषमोन्नताश्च बलयो भित्तौ समायामपि । श्रङ्ग च प्रतिभाति मार्दवमिदं त्रिग्धः स्वभावश्चिरं प्रेम्रा मन्मुखचन्द्रमीक्षत इव स्मेरव वक्तीति च। मिश्रकेशी ॥ (३) सरिसं पचात्ताबगुरुणो सिणेोहस्स राज्ञा ॥ साक्षात् प्रियामुपगत्तामपहाय पूव्व चित्रापिताममिमां बङमन्यमानः । (१)'साधु वयस्य साधु भो कस्वया मधुरो भत्रा दर्शितः । भावमधु रा स्खलतीव मे दृष्टिनिभृतप्रदेशेषु । किं बहुना सत्तानुप्रवेशशङ्कया घा लपनकौतूहलं जनयति। (२)'श्रो राजर्षेर्वर्तिकारखानिपुणात्ता। जाने प्रियसखी मेऽग्रतो वर्त्तते । (३)" सादृश्यं पश्चात्तापगुरोः सेक्रुस्य । 00 Dutest,Google