पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-• शकुन्तला । पञ्चमोऽङ्ग ० राज्ञा ॥ भवनिर्वणय परकलत्रं खलु । शकुन्तला ॥ [उरसि स्तं कृत्वा ग्रात्मगतं] (१) किग्र किं एवं बेधसि ग्रन्ज्ञउत्तस्स भावानुबन्धं सुमरिग्र धारतुणा दाव श्रवलम्बस्त । पुरोधाः ॥ [पुरोगावा] स्वस्ति देवाय देव ते खलु विधिवद्दर्चि नास्तपस्विनः कश्चिदेतेषु उपाध्यायसन्देशस्तं देवः श्रोतुमर्हति राज्ञा ॥ सावहितोस्मि । शिष्यौ ॥ [रुस्तमुझम्य] भो राजन् विजयतां भवान् । राज्ञा ॥ [सप्रणामं] सव्वानभिवादये वः। शिष्यौ । स्वस्ति देवाय । राज्ञा । यपि निर्विघ्रन्तपः । शिष्यौ ॥ कुतो धर्मक्रियाविघ्रः सतां रक्षितरि वयि । तमस्तपति घम्मांशी कथमाविर्भविष्यति ॥ राज्ञा ॥ [श्रात्मगतं] सर्वथा घर्थवान् खलु मे रातशब्दः [प्रकाशं] भगवान् कुशली कण्वः । शाङ्गरवः ॥ राक्रान् स्वाधीनकुशलाः िसद्धिमतः स भवन्तमनामय शाङ्गरवः ॥ यन्मिथः समयादिमां दुहितरं भवानुपयेमे तन्मया प्रीतिमत्ता युवयोरनुज्ञातं । कुतः (१)' रुदय किमेवं पठसि ग्रार्यपुत्रस्य भावानुबन्धं स्मृत्वा धीरवं तावत् श्रवल्लम्बस्व Dotecty Google