पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ पुरोधाः ॥ धत एव हि भवद्विधा मकान्तः । '***********. . शकुन्तला ॥ [दुर्निमित्तमभिनीय ]'(१) श्रम्मो वामदरं णाश्रणं मे गौतमी ॥ (२) जाद पउिरुदममङ्गलं सुहाणिा दे होतु • • • ****: ;'. [इति परिक्रामति] पुरोधाः [राज्ञानं निर्दिश्य] भोस्तपस्विनः घसावत्र वर्णाश्रमाणां रक्षिता प्रागेवमुक्तासन्नः प्रतिपालयति वः । पश्यत एनं । - ""; शाङ्गरवः ॥ काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः । कुत भवन्ति नम्रास्तरवः फलोट्रमैः : ':' 1 ******** अनुझताः सत्पुरुषाः समृदिभि 1. स्वभाव वैष परोपकारिणां ॥ * : एँ प्रतीहारी ५ (३) देव पसप्तामुवा साणुकप्या विघ इसीश्रो, दी - .': राज्ञा ॥ [शकुन्तलां निर्वण्र्य] घये केयमवगुण्ठन्नवती नातिपरिस्फुटशरीरलावण्यां मध्ये तपोधनानां किशलयमिव पाण्डुपत्राणां । । r:ाः । । प्रतीक्षारी ॥ (४) भट्टा ढंसाणीश्राकिदी क्खु लक्खीश्रदि । ६: :... 7 । -(१)” अंतो वामेतरं नयनं मे विस्फुरति।(२)” ज्ञात प्रतिरुत्तमंम स्तं सुखानि त भवतु । ()*देव प्रसन्नमुखोः सानुकम्पा इव ऋषयः दृश्यन्ते । (४)” भर्तः दर्शनीयाकृतिः खलु लक्ष्यते 2 ) Digitized by ७OO81९