पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- शकुन्तला । चतुर्थी०ङ्क • ८३ उग्गिला दब्भकवल्तं मई परिचत्तएाचणा मीरी श्रास्तारश्रपाण्डुबत्ना मुग्रति अङ्गाई वालदाम्रो ॥ शकुन्तला ॥ [स्मृत्वा] (१) ताद् लदाबहिणिाग्रे दाव माछ्वीं धाम तस्तं कण्वः । वत्से अवेमि ते तस्यां सौक्षाद्द इयं सा दक्षिणे पश्य । शकुलला ॥ [उपत्य लतामालिंग्य] (२) लदाबििण पञ्चालिङ्गस्व श्रहं विग्र इत्रं त चिन्तणीचा ॥ संकल्पितं प्रथममेव मया त्वदर्थे भर्तारमात्मसदृशं स्वगुणोर्गतासि । अस्यास्तु संप्रति वरं त्वयि वीतचिन्तः कान्तं समीपसहकारमिमं करिष्ये । तदितः प्रस्थानं प्रतिपयास्व शकुन्तला ॥ [सख्यावुपत्य] (३) कुला एसा दोषाग्यि वो हत्थे उङ्गिरति दब्र्भकवलं मृगी परित्यक्तन्नक्र्तना मयूरी । अपसृतपाण्डुपत्रा मु चति श्रङ्गानि वन्नलताः ॥ (१)' तात लताभगिन्निकां तावत् माधवीं श्रामन्त्रयिष्ये। (२)” लताभगिनि प्रत्यालिङ्गस्व मां शाखामयीभिः बाह्या भिः ग्रग् प्रभृति द्वरवर्तिनी खलु ते भविष्यामि। तात ग्रमिव इयं वया चिन्तनीया । (३)” सख्यौ रुषा द्वयोरपि युवयोस्तेषु निक्षिा Digitized by Google