पृष्ठम्:Chézy - La Reconnaissance de Sacountala.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८२ रम्यान्तरः कमलिनीतेिः सरोभि क्षायाटुमानयामताकुमाराचत्तायः । भूयात् कुशेशयरजोमृदुरेणुरस्याः शान्तानुकृलयवन्तश्च शिवश्च पन्थाः ।। [सव्व सविस्मयमाकायति]] शाङ्गरवः ॥ [कोकिल्तरुतं सूचयिवा] भगवन् घनुमतगमन्ना शकुन्तला ते तरुभिरियं वनवासबन्धुभिः । परभृतविरुतं कल्लं यदासीत् प्रतिवचनीकृतमेभिरात्मनः । गौतमी ॥ (१) जाद् ज्ञादिज्ञएासिणिदं श्रब्भणुणाद्गमाणासेि तावा वाणदेवदाहिं ता पणमस्त भश्रवीणं । शकुन्तला ॥ [सप्रणामं परिक्रम्य जानातिकं] (३) पिग्रंवद घञ्ज्ञ उत्तदंसणुस्सुग्रा बि ग्रस्समपदं परिचयतीर टुक्खेण चलणा मे पुली मुहा गिबडन्ति । प्रियम्वदा ॥ (३) एा केवलं तुमं तव तबोवणाविररुकाद्रा । तर उअत्यिदविग्रोग्रस्स तबोवणास्स बि श्रवत्थं पक्ख । दाव (१)' जाते शातितान्नविग्धं श्रभ्यनुज्ञातगमन्नासि तपोवनदेवताभिः तावत् प्रामस्व भगवतीनां । (२)' प्रियम्वंद ग्रार्यपुत्रदर्शनोत्तुकायाः श्रपि श्राश्रमपदं परित्यजन्त्या दुःखेन्न चरणाः मे पुरो मुधा निपथति (३)' न केवलं वे एव तपोवनविरकातरा । घया उपस्थितवियोगस्य तपोवनस्यापि श्रवस्थां पश्य । तावत् Digitized by Google