पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररताकरे लेखात्रयेण वनमालिकया निवीतम् । किंवा विमुक्तिव. शमंत्रक सत्फलस्य वृतं चिरं भगवतः सुभगं स्मरामि ॥ १० ॥ वक्रांबुजं दशनहासविकासरम्यं रक्ताधरौष्ठवर- कोमलवाक्सुधाढ्यम् । सन्मानसोद्भवचलेक्षणपत्र चित्रं लोकाभिरामममलं च हरेः स्मरामि ॥ ११ ॥ सूरात्मजा- वसथगंधमिदं सुनासं भ्रूपल्लवं स्थितिलयोदयकर्मदक्षम् । कामोत्सवं च कमलाहृदयप्रकाशं संचिंतयामि हरिवत्र- विलासदक्षम् ॥ १२ ॥ कर्णौ लसन्मकरकुंडलगंधलोलौ नानादिशां च नभसश्च विकासगेहम् । लोलालकप्रचयचुं बनकुंचिताग्रौ लौ हरेर्मणिकिरीटतटे स्मरामि ॥ १३ ॥ भालं विचित्रतिलकं प्रियचारुगंधगोरोचनारचनया लल- नाक्षिसख्यम् । ब्रह्मैकधाम मणिकांतकिरीटजुष्टं ध्याये मनोनयनहारकमीश्वरस्य ॥ १४ ॥ श्रीवासुदेवचिकुरं कुटिलं निबद्धं नानासुगंधिकुसुमैः स्वजनादरेण । दीर्घ रमाहृदयगाशमनं धुनंतं ध्यायेंऽब्रुवाहरुचिरं हृदयाज- मध्ये ॥ १५ ॥ मेघाकारं सोमसूर्यप्रकाशं सुभ्रून्नासं शऋ- चापैकमानम् | लोकातीतं पुंडरीकायताक्षं विद्युच्चैलं चा- श्रयेऽहं त्वपूर्वम् ॥ १६ ॥ दीनं हीनं सेवया दैवगत्या पापैस्तापैः पूरितं मे शरीरम् | लोभाक्रांत शोकमोहादि- विद्धं कृपादृष्टया पाहि मां वासुदेव ॥ १७॥ ये भक्त्याद्यां ध्यायमानां मनोज्ञां व्यक्तिं विष्णोः षोडशश्लोकपुष्पैः ।