पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे शमय दुःखमशेषम् ॥ १ ॥ विश्वमंगल विभो जगदीश नंदनंदन नृसिंह नरेंद्र | मुक्तिदायक मुकुंद मुरारे श्रीपते शमय दुःखमशेषम् ॥ २ ॥ रामचंद्र रघुनायक देव दी- ननाथ दुरितक्षयकारिन् । यादवेंद्र यदुभूषण यज्ञ श्रीपते शमय दुःखमशेषम् ॥ ३ ॥ देवकीतनय दुःखदवाने राधिकारमण रम्यसुमूर्ते । दुःखमोचन दयार्णव नाथ श्रीपते शमय दुःखमशेषम् ॥४॥ गोपिकावदनचंद्र चकोर नित्य निर्गुण निरंजन जिष्णो । पूर्णरूप जय शंकर शर्व श्रीपते शमय दुःखमशेषम् ॥ ५ ॥ गोकुलेश गिरिधार- ण धीर यामुनाच्छतटखेलन वीर । नारदादिमुनिवंदित- पाद श्रीपते शमय दुःखमशेषम् ॥ ६ ॥ द्वारकाधिप दुरंतगुणाब्धे प्राणनाथ परिपूर्ण भवारे । ज्ञानगम्य गुण- सागर ब्रह्मन् श्रीपते शमय दुःखमशेषम् ॥ ७ ॥ दुष्ट- निर्दलन देव दयालो पद्मनाभ धरणीधर धर्मिन् । रावणांतक रमेश मुरारे श्रीपते शमय दुःखमशेषम् ॥ ८ ॥ अच्युताष्टकमिदं रमणीयं निर्मितं भवभयं विनि- हंतुम् । यः पठेद्विषयवृत्तिनिवृत्तिर्जन्मदुःख मखिलं स जहाति ॥ ९ ॥ इति श्रीशंकराचार्यविरचितमच्युताष्टक- स्तोत्रं समाप्तम् ॥ Akt १४. अच्युताष्टकम् । श्रीगणेशाय नमः | अच्युतं केशवं रामनारायणं कृष्ण-