पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि | कुशाभीवरान्बिभ्राणाः प्रमदासखाः पृथुमहाशोणाश्मपुं- जत्विषः । आमोदः पुरतः प्रमोदसुमुखौ तं चाभितो दुर्मुखः पश्चात्पार्श्वगतोऽस्य विघ्न इति यो यो विघ्नकर्तेति च ॥ ११ ॥ आमोदादिगणेश्वरप्रियतमास्तत्रैव नित्यं स्थिताः कांताश्लेषरसज्ञमंथरदृशः सिद्धिः समृद्धिस्ततः । कांतियां मदनावतीत्यपि तथा कल्पेषु या गीयते सान्या यापि मदद्ववा तदपरा द्राविण्यमूः पूजिताः ॥ १२ ॥ आश्लिष्टौ वसुधेत्यथो वसुमती ताभ्यां सितालोहितौ वर्षेतौ वसु पार्श्वयोर्विलसतस्तौ शंखपद्मौ निधी | अंगान्यन्वथ मात- रश्व परितः शक्रादयोऽजाश्रयास्तद्वाह्ये कुलिशादयः परि- पतत्कालानलज्योतिषः ॥ १३ ॥ इत्थं विष्णुशिवादित- त्वतनवे श्रीवक्रतुंडाय हुंकाराक्षिप्तसमस्तदैत्यपृतनाव्रा- ताय दीसत्विषे । आनंदेकर सावबोध लहरी विध्वस्तसवोर्मये सर्वत्र प्रथमान मुग्धमहसे तस्मै परस्मै नमः ॥ १४॥ सेवाहे- वाकिदेवासुरनरनिकरस्फारकोटीरकोटीकाटिव्याटीकमा- नधुमणिसममणिश्रेणिभावेणिकानाम् । राजन्नीराजन श्री- सुखचरणनखद्योतविद्योतमानः श्रेयः स्थेयः स देयान्मम विमलहशो बंधुरं सिंधुरास्यः ॥ १५ ॥ एतेन प्रकटरह- स्वमंत्रमालागर्भेण स्फुटतरसंविदा स्तवेन । यः स्तौति प्रचुरतरं महागणेशं तस्येयं भवति वर्शवदा त्रिलोकी ॥ १६ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यवर्य श्रीराघव- चैतन्यविरचितं महागणपतिस्तोत्रं समाप्तम् ॥