पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्न करे त्सिंदूरारुणगंड मंडलयुगव्याजात्प्रशस्तिद्वयम् | त्रैलोक्ये- ष्टविधानवर्णसुभगं यः पद्मरागोपमं धत्तेस श्रियमातनो- तु सततं देवो गणानां पतिः ॥ ५ ॥ भ्राभ्यन्मंदरचूर्ण- नापरवशक्षीराब्धिवीचिच्छटासच्छायाश्चलचामरव्यति- कर श्रीगर्व सर्वकषाः । दिक्कांताघनसारचंद नरसासाराः श्रयं- तां मनः स्वच्छंदप्रसरप्रलिप्तवियतो हेरंबदंतत्विषः ॥६॥ मुक्ताजालकरंबितप्रविकसन्माणिक्यपुंजच्छटा कांताः कं- बुकदंबचुंबितवनाभोगप्रवालोपमाः । ज्योत्स्ना पूरतरंगमं- थरतरत्संध्यावयस्याश्चिरं हेरंबस्य जयंति दंतकिरणाकीर्णाः शरीरत्विषः ॥ ७ ॥ शुंडाग्राकलितेन हेमकलशेनावर्जि- तेन क्षरन्नानारतचयेन साधकजनान्संभावयन्कोटिशः । m Say दानामोदविनोदलुब्धमधुपप्रोत्सारणाविर्भवत्कर्णीदोलन- खेलनो विजयते देवो गणग्रामणीः ॥ ८ ॥ हेरंबं प्रण- मामि यस्य पुरतः शांडिल्यमूले श्रिया बिभ्रयांबुरुहे समं मधुरिपुस्ते शंखचक्रे वहन् | न्यग्रोधस्य तले सहा- द्विसुतया शंभुस्तया दक्षिणे बिभ्राणः परशुं त्रिशूलमि- तया देव्या धरण्या सह ॥ ९ ॥ पश्चात्पिप्पलमाश्रितो रतिपतिर्देवस्य रत्योत्पले बिभ्रया सममैक्षवं धनुरिपू- पौष्पान्वहन्पंचच । वामे चक्रगदाधरः स भगवान्क्रोडः प्रियंगोस्तले हस्तोद्यच्छुकशालिमंजरिया देव्या धरण्या सह ॥ १० ॥ षट्कोणाश्रिषु षट्सु षट्गजमुखाः पाशां-