पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररखाकरे किरणमुपस्थाय कृतांजलिः ॥ १२ ॥ तुलसीकानने तिष्ठ- नासीनो वा जपेदिदम् । सर्वान्कामानवाप्नोति तथैव मम सन्निधिम् ॥ १३ ॥ मम प्रियकरं नित्यं हरिभक्ति- विवर्धनम् । या स्यान्मृतप्रजा नारी तस्या अंगं प्रमार्ज- येत् ॥ १४॥ सा पुत्रं लभते दीर्घजीविनं चाप्यरोगिणम् । वंध्याया मार्जयेदंगं कुशैमैत्रेण साधकः ॥ १५ ॥ साऽपि संवत्सरादेव गर्भ धत्ते मनोहरम् | अश्वत्थे राजवश्यार्थी जपेदनेः सुरूपभाक् ॥ १६ ॥ पलाशमूले विद्यार्थी तेजो- र्थ्यभिमुखो रवेः । कन्यार्थी चंडिकागेहे शत्रुहत्यै गृहे मम ॥ १७ ॥ श्रीकामो विष्णुगेहे च उद्याने स्त्री वशा भवेत् । किमत्र बहुनोक्तेन शणु सैन्येश तत्त्वतः ॥ १८ ॥ यं यं काममभिध्यायेत्तं तं प्राप्नोत्यसंशयम् । मम गेहगतस्त्वं तु तारकस्य वधेच्छया ॥ १९ ॥ जपनू स्तोत्रं च कवचं तुल- सीगतमानसः । मंडलात्तारकं हंता भविष्यसि न संशयः ॥ २० ॥ इति श्रीब्रह्मांडपुराणे तुलसीमाहात्म्ये तुलसी- कवचं नाम स्तोत्रम् ॥ १७६. तुलसीस्तोत्रम् । श्रीगणेशाय नमः ॥ जगद्धान्त्रि नमस्तुभ्यं विष्णोश्च प्रि- यवल्लभे । यतो ब्रह्मादयो देवाः सृष्टिस्थित्यंतकारिणः ॥ १ ॥ नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।