पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णस्तोत्राणि । 14 श्रीमहादेव ऋषिः । अनुष्टपूछंदः । श्रीतुलसी देवता । मनईप्सितकामनासिद्ध्यर्थं जपे विनियोगः । तुलसि श्रीमहादेवि नमः पंकजधारिणि । शिरो मे तुलसी पातु भालं पातु यशस्विनी ॥ १ ॥ दृशौ मे पद्मनयना श्री- सखी श्रवणे मम । घ्राणं पातु सुगंधा मे मुखं च सुमुखी मम ॥ २ ॥ जिह्वां मे पातु शुभदा कंठं विद्यामयी मम । स्कंधौ कहारिणी पातु हृदयं विष्णुवल्लभा ॥ ३ ॥ पुण्यदा मे पातु मध्यं नाभिं सौभाग्यदायिनी । कटिं कुंडलिनी पातु ऊरू नारदवंदिता ॥ ४ ॥ जननी जा- नुनी पातु जंघे सकलवंदिता । नारायणप्रिया पादौ सर्वांगं सर्वरक्षिणी ॥ ५ ॥ संकटे विषमे दुर्गे भये वादे महाहवे | नित्यं हि संध्ययोः पातु तुलसी सर्वतः सदा ॥ ६ ॥ इतीदं परमं गुह्यं तुलस्याः कवचामृतम् । मर्त्या- नाममृतार्थाय भीतानामभयाय च ॥ ७ ॥ मोक्षाय च मुमुक्षूणां ध्यायनां ध्यानयोगकृत् । वशाय वश्यकामानां विद्यायै वेदवादिनाम् ॥ ८ ॥ द्रविणाय दरिद्वाणां पा- पिनां पापशांतये ॥ ९ ॥ अन्नाय क्षुधितानां च स्वर्गाय स्वर्गमिच्छताम् । पशव्यं पशुकामानां पुत्रदं पुत्रकांक्षि- णाम् ॥ १० ॥ राज्याय भ्रष्टराज्यानामशांतानां च शांत- ये । भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वोतरात्मनि ॥११॥ जाप्यं त्रिवर्गसिद्ध्यर्थं गृहस्थेन विशेषतः । उद्यंतं चंड- 4