पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संकीर्णस्तोत्राणि | ॥ ३ देशाश्च दुर्गाणि वनानि यत्र सेनानिवेशाः पुर- पत्तनानि । पीड्यंति सर्वे विषमस्थितेन तस्मै नमः श्रीर- विनंदनाथ ॥ ४ ॥ तिलैर्यवैर्मापगुडान्नदानैर्लोहेन नीलां- बरदानतो वा । प्रीणाति मंत्रैर्निजवासरे च तस्मै नमः श्रीरविनंदनाय ॥ ५ ॥ प्रयागकूले यमुनातटे च सरस्वती- पुण्यजले गुहायाम्। यो योगिनां ध्यानगतोऽपि सूक्ष्मस्तस्मै नमः श्रीरविनंदनाय ॥ ६ ॥ अन्यप्रदेशात्स्व गृहं प्रविष्ट- स्तदीयवारे स नरः सुखी स्यात् । गृहागतो यो न पुनः प्रयाति तस्मै नमः श्रीरविनंदनाय ॥७॥ स्रष्ठा स्वयंभूर्भु- वनत्रयस्य त्राता हरीशो हरते पिनाकी | एकत्रिधा ऋ- ग्यजुःसाममूर्तिस्तस्मै नमः श्रीरविनंदनाय ॥ ८ ॥ शन्य- टकं यः प्रयतः प्रभाते नित्यं सुपुत्रैः पशुबांधवैश्च । पठेत्तु सौख्यं भुवि भोगयुक्तः प्राप्नोति निर्वाणपदं तदंते ॥ ९॥ कोणस्थः पिंगलो बभ्रुः कृष्णो रौद्रोंऽतको यमः । सौरिः शनैश्चरो मंद: पिप्पलादेन संस्तुतः ॥१०॥ एतानि दश नामानि प्रातरुत्थाय यः पठेत् । शनैश्वरकृता पीडा न क दाचिद्भविष्यति ॥ ११ ॥ इति श्रीशनैश्चरस्तोत्रं संपूर्णम् ॥ १७४. ऋणमोचकमंगलस्तोत्रम् | 3 श्रीगणेशाय नमः ॥ मंगलो भूमिपुत्रश्च ऋणहर्ता धन- प्रदः । स्थिरासनो महाकायः सर्वकर्मविरोधकः ॥ १ ॥ लोहितो लोहिताक्षश्च सामगानां कृपाकरः | धरात्मजः