पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे द्वयम्॥७॥ सच्चिदात्मन्यनुस्यूते नित्ये विष्णौ प्रकल्पिताः । व्यक्तयो विविधाः सर्वा हाटके कटकादिवत् ॥ ८ ॥ यथा- काशो हृषीकेशो नानोपाधिगतो विभुः । तद्भेदाद्भिनव- द्भाति तन्नाशे सति केवलः ॥ ९ ॥ नानोपाधिवशादेव जातिवर्णाश्रमादयः । आत्मन्यारोपितास्तोये रसवर्णादि- भेदवत् ॥ १० ॥ पंचीकृतमहाभूतसंभवं कर्मसंचितम् । शरीरं सुखदुःखानां भोगायतनमुच्यते ॥ ११ ॥ पंचप्रा- णमनोबुद्धिदशेंद्वियसमन्वितम् । अपंचीकृतभूतोत्थं सू- क्ष्मांगं भोगसाधनम् ॥ १२ ॥ अनाद्यविद्याऽनिर्वाच्या का- रणोपाधिरुच्यते । उपाधित्रितयादन्यमात्मानमवधारयेत् ॥ १३ ॥ पंचकोशादियोगेन तत्तन्मय इव स्थितः । शुद्धा- त्मा नीलवस्त्रादियोगेन स्फटिको यथा ॥ १४॥ चपुस्तुषा- दिभिः कोशैर्युक्तं युक्त्यावघाततः । आत्मानमंतरं शुद्धं विविच्यात्तंदुलं यथा ॥ १५ ॥ सदा सर्वगतोप्यात्मा न सर्वत्रावभासते । बुद्धावेवावभासेत स्वच्छेषु प्रतिबिंब- वत् ॥ १६ ॥ देहेंद्रियमनोबुद्धिप्रकृतिभ्यो विलक्षणम् । तद्वृत्तिसाक्षिणं विद्यादात्मानं राजवत्सदा ॥ १७ ॥ व्यापते- विद्रियेष्वात्मा व्यापारीवाविवे किनाम् | दृश्यतेऽभ्रेषु धा- वत्सु धावन्निव यथा शशी ॥ १८ ॥ आत्मचैतन्यमा- श्रिय देहेंद्रियमनोधियः । स्वकीयार्थेषु वर्तते सूर्यालोकं यथा जनाः ॥१९॥ देहेन्द्रियगुणान्कर्माण्यमले सच्चिदा- त्मनि । अध्यस्यंत्यविवेकेन गगने नीलतादिवत् ॥ २० ॥