पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ बृहत्स्तोत्ररताकरे रतिमतो गति 70 हेतुभूतामात्मेच्छयोपनिषदर्थरसं पिबंतः | वीतस्पृहा विषयभोगपढ़े विरक्ता धन्याश्चरंति विजनेषु विरक्तसंगाः ॥ ३ ॥ त्यक्त्वा ममाहमिति बंधकरे पड़े द्वे मानावमानसदृशाः समदर्शिनश्च । कर्तारमन्यमवगम्य तदर्पितानि कुर्वति कर्मपरिपाकफलानि धन्याः ॥ ४ ॥ त्यक्त्वेषणात्रय मवेक्षितमोक्षमागी भैक्ष्यामृतेन परिक- ल्पितदेहयात्राः । ज्योतिः परात्परतरं परमात्मसंज्ञं धन्या द्विजा रहसि हृद्यवलोकयंति ॥ ५ ॥ नासन्न सन्न सद्- सन्न महन्न चाणु न स्त्री पुमान्न च नपुंसकमेकबीजम् । यैर्ब्रह्म तत्समनुपासितमेकचित्ता धन्या विरेजुरितरे भव- पाशबद्धाः ॥ ३ ॥ अज्ञानपंकपरिमनमपेतसारं दुःखा- लयं मरणजन्मजरावसक्तम् । संसारबंधनमनित्य मवेक्ष्य धन्या ज्ञानासिना तदवशीर्य विनिश्चयंति ॥ ७ ॥ शान्तैर- नन्यमतिभिर्मधुरस्त्रभावैरेकत्व निश्चित मनोभिरपेतमोहैः । साकं वनेषु विजितात्मपदस्वरूपं शास्त्रेषु सम्यगनिशं विमृशंति धन्याः ॥ ८ ॥ अहिमिव जनयोगं सर्वदा वर्ज- येद्यः कुणपमिव सुनारीं त्यक्तुकामो विरागी | विषमिव विपयान्यो मन्यमानो दुरंतान् जयति परमहंसो मुक्तिभा- वं समेति ॥ ९॥ संपूर्ण जगदेव नंदनवनं सर्वेऽपि कल्पद्रुमा गांगं वारि समस्तवारिनिवहः पुण्याः समस्ताः क्रियाः । वाचः प्राकृतसंस्कृताः श्रुतिशिरोवाराणसी मेदिनी सर्वा- वस्थितिरस्य वस्तुविषया दृष्टे परब्रह्मणि ॥ १० ॥ इति