पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदांतस्तोत्राणि | यलमलमल्पकं पथि पटच्चरं कच्चरं भजंति विबुधा मुधा अहह कुक्षितः कुक्षितः ॥ १ ॥ दुरीश्वरद्वारबहिर्वितर्दि- कादुरासिकायै रचितोयमंजलिः । यदंजुनाभं निरपाय- मस्ति नो धनंजयस्यदनभूषणं धनम् ॥ २ ॥ काचायनीचं कमनीयवाचा मोचाफलस्वादमुचा न याचे । दया कु- चेले धनदत्कुचेले स्थितेऽकुचेले श्रितमाकुचेले ॥ ३ ॥ क्षोणीकोणशतांशपालनखल हुर्वारवर्गानलक्षुभ्यत्क्षुद्रनरें- द्रचादुरचनां धन्या न मन्यामहे | देवं सेवितुमेव निश्चि- नुमहे योसौ दयालुः पुरा धानामुष्टिमुचे कुचेलमु- नये धत्ते स्म वित्तेशताम् ॥ ४ ॥ शरीरपतनावधि प्रभु- निषेवणापादनादबिंधनधनंजयप्रशमदं धनं दंधनम् । धनंजयविवर्धनं धनमुदूडगोवर्धनं सुसाधनमबाधनं सुम- नसां समाराधनम् ॥ ५ ॥ इति श्रीसर्वतंत्र स्वतंत्रवेदां- ताचार्यकृतं वैराग्यपंचकं संपूर्णम् ॥ १५८. धन्याष्टकम् । श्रीगणेशाय नमः ॥ तज्ज्ञानं प्रशमकरं यदिंद्रियाणां तज्ज्ञेयं यदुपनिषत्सु निश्चितार्थम् । ते धन्या भुवि पर- मार्थनिश्चितेहाः शेषास्तु भ्रमनिलये परिभ्रमंति ॥ १ ॥ आदौ विजित्य विषयान्मदमोहराग द्वेषादिशत्रुगणमाह- तयोगराज्याः । ज्ञात्वाऽमतं समनुभूय परात्मविद्याकां- तासुखा बत गृहे विचरंति धन्याः ॥ २ ॥ त्यक्त्वा गृहे 4