पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | ३०५ तिहं देवदेवं परब्रह्मलिंगं भजे पांडुरंगम् ॥ ८ ॥ स्तवं पांडुरंगस्य वै पुण्यदं ये पठत्येकचित्तेन भक्त्या च नि- त्यम् । भवभोनिधिं तेऽपि तीवऽतकाले हरेरालयं शाश्वतं प्राप्नुवति ॥ ९ ॥ इति श्रीमच्छंकराचार्यविरचितं पांडुरंगाष्टकं संपूर्णम् ॥ १४० कल्किस्तवः । श्रीगणेशाय नमः ॥ राजान अचुः ॥ गद्यानि ॥ जयजय निजमायया कल्पिताशेषविशेष कल्पना परिणामजलालुत- लोकत्रयोपकारणमाकलथ्य मनुमनिशम्य पूरितमविजना विजनाविर्भूतमहामीनशरीर त्वं निजकृतधर्मसेतुसंरक्ष- णकृतावतारः ॥ १ ॥ पुनरिह जलधिमथनातदेवदान- वगणानां मंदरावलानयनव्याकुलितानां साहाय्येनाह- तचित्तः पर्वतोद्धरणामृतप्राशनरचनावतारः कुर्माकार: प्रसीद परेश एवं दीननृपाणाम् ॥ २ ॥ पुनरिह दितिज- बलपरिलंघितवासवसूदनाहत जितभुवनपराक्रमहिर- ण्याक्षनिधनपृथिव्युद्धरणसंकल्पाभिनिवेशेन घृतकोला- वतार पाहि नः ॥ ३ ॥ पुनरिह त्रिभुवनजयिनो महाबलपराक्रमस्य हिरण्यकशिपोरर्दितानां देववराणां भयभीतानां कल्याणाय दितिसुतवधप्रेप्सुब्रह्मणो वर- दानाढवध्यस्य न शस्त्रास्त्ररात्रिदिवास्वर्ग मर्त्यपातालतले -