पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे रपांगैः ॥ १३ ॥ अधराहितचारुरंशनाला मुकुटालंबि- मयूरपिच्छमालाः | हरिनीलशिलाविहंगलीलाः प्रति- भास्वंतु ममांतिमप्रयाणे ॥ १४ ॥ अखिलानवलोकयामि कालान्महिलादीनभुजांतरस्य यूनः | अभिलाषपदं व्रजां- गनानामभिलापक्रमदूरमाभिरूप्यम् ॥ १५ ॥ महसे महिताय मौलिना विनतेनांजलिमंजन त्विषे । कलयामि विदग्धवल्लवीवल्याभाषितमंजुवेणचे ॥ १६ ॥ जयतु ललितकृत्यं शिक्षको बल्लवीनां शिथिलवलयसिंजाशीतलै- र्हस्ततालैः | अखिलभुवनरक्षागोपवेषस्य विष्णोरधरम- णिसुधाया वंशवाम्वंशनालः ॥ १७ ॥ चित्राकल्पश्रवसि कलयँलांगलीकर्णपूरं बर्होत्तंसस्फुरितचिकुरो बंधुजीवं दधानः । गुंजां बद्धामुरसि ललितां धारयन् हारयष्टिं गोपस्त्रीणां जयति कितवः कोपि कामारहारी ॥ १८ ॥ लीलायष्टि करकिसलये दक्षिणे न्यस्य धन्यामंसे देव्याः पुलकनिबिडे सन्निविष्टान्यबाहुः | मेघश्यामो जयति ललितं मेखलादत्तवेणुर्गुंजापीड स्फुरित चिकुरो गोपकन्या- भुजंगः ॥ १९ ॥ प्रत्यालीढस्मृतिमधिगतां प्राप्तगाढांग- पालीं पश्चादीपन्मिलितनयनां प्रेयसीं प्रेक्षमाणः । भस्त्रायं- त्रप्रणिहितकरो भक्तजीवातुरव्याद्वारिक्रीडानिबिडवसनो बल्लवीवल्लभो नः ॥ २० ॥ वासो हृत्वा दिनकरसुतासं- निधौ बलवीनां लीलास्मेरो जयति ललितामास्थितः