पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ बृहत्स्तोत्ररत्नाकरे क्षरो मंत्रो दक्षिणे मां सदाऽवतु ॥ २३ ॥ तारो नमो भगवते रुक्मिणीवल्लभाय च । स्वाहेति षोडशार्णोऽयं नै- ऋत्यां दिशि रक्षतु ॥ २४॥ कीं हृषीके पदं शाय नमो मां वारुणोऽवतु । अष्टादशार्णः कामान्तो वायव्ये मां सदा- वतु ॥ २५ ॥ श्रीं मायाकामकृष्णाय गोविंदाय द्विठो मनुः । द्वादशार्णात्मको विष्णुरुत्तरे मां सदाऽवतु ॥२६॥ वाग्भयं कामकृष्णाय हीं गोविंदाय तत्परम् । श्रीं गो- पीजनवलांतभाय स्वाहा हस्तौ ततः ॥ २७ ॥ द्वाविंश- त्यक्षरो मंत्रो मामैशान्ये सदावतु | कालियस्य फणामध्ये दिव्यं नृत्यं करोति तम् ॥२८॥ नमामि देवकीपुत्रं नृत्य- राजानमच्युतम् । द्वात्रिंशदक्षरो मंत्रोऽध्यधो मां सर्व- दावतु ॥ २९ ॥ कामदेवाय विद्महे पुष्पबाणाय धीमहि । तन्नोऽनंगः प्रचोदयादेषा मां पातुचोर्ध्वतः ॥ ३० ॥ इति ते कथितं विप्र ब्रह्ममंत्रौघविग्रहम् | त्रैलोक्यमंगल नाम कवचं ब्रह्मरूपम् ॥ ३१ ॥ ब्रह्मणा कथितं पूर्व नारा- यणमुखाच्छ्रुतम् । तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ॥३२॥ गुरुं प्रणम्य विधिवत्कवचं प्रपठेत्ततः । सवित्रिर्यथाज्ञानं स हि सर्वतपोमयः ॥ ३३ ॥ मंत्रेषु सकलेष्वेव देशिको नात्र संशयः । शतमष्टोत्तरं चास्य पुरश्चर्याविधिः स्मृतः ॥३४॥ हवनादीन्दशांशेन कृत्वा तत्साधयेडुवम् । यदि स्यात्सिद्ध कवचो विष्णुरेव भवे- त्स्वयम् ॥ ३५ ॥ मंत्रसिद्धिर्भवेत्तस्य पुरश्चर्या विधानतः ।