पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि । मधुपर्के च स्त्राने वस्त्रोपधारणे | उपवीते भोजनांते पुन- राचमनं कुरु ॥ १३ ॥ चंपकाद्यैर्गणाध्यक्ष वासितं तैल- मुत्तमम् | अभ्यंगं कुरु सर्वेश लंबोदर नमोस्तु ते ॥१४॥ यक्षकर्दमकाद्यैश्च विघ्लेश भक्तवत्सल । उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो ॥ १५ ॥ नानातीर्थजलैटुढे सु- खोष्णभावरूपकैः । कमंडलूवैः स्नानं कुरु मया सम- र्पितैः ॥ १६ ॥ कामधेनुसमुद्भूतं पयः परमपावनम् । तेन स्नानं कुरुष्व त्वं हेरंब परमार्थवित् ॥ १७ ॥ पंचामृतानां मध्ये तु जलैः स्नानं पुनः पुनः । कुरु त्वं सर्वतीर्थेभ्यो गङा- दिभ्यः समाहनै. स्कृत पूर्ण मधु मधुर- । गृहाण स्नानकार्यार्थ विनायक नमोस्तु ते ॥२१॥ इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम् | गृहाण गण- नाथ त्वं तया स्त्रानं समाचर ॥ २२ ॥ यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर | आंत्यं मलहरं शुद्धं सर्वसौगंध्यका- 'रकम् ॥ २३ ॥ ततो गंधाक्षतादींश्च दूर्वीकुरान् गजानन | समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४ ॥ ब्राह्म- 'णस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः । अभिषेकं करोमि ते