पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दत्तस्तोत्राणि | वित्यभिमतं ततस्त्रातुं दातुं फलमभिमतं चाहसि विभो ॥ ६० ॥ जडं वाचाधीशं सुधियमपि मूकं च कुरुषे रवेः स्वाशां यांतं यदि च पुरुषे दृष्टिवसतेः | अकर्तु कर्तु वान्यदपि परिकर्तुं च मनुजस्तदा सर्व कुर्या: वचन किमसाध्यं त्रिभुवने ॥६१॥ पुमान्यो वै युष्मचरणपरि- चर्याकृतिपरो महालापास्थानाशनशयनपानानि कुरुते । सवै धन्यो लोके सकलजंगदाराध्यजनिमा अहो भाग्यं तस्यागणितयशसः कोपि न भजेत् ॥ ६२ ॥ प्रसादात्ते यस्मिन्प्रबलतरदारिद्र्यविभवः स यायादिंद्रत्वं सकल- सुरनारीपरिवृतः । तवोपेक्षा यस्मिन्भवति स सुराणाम- धिपतिः परत्र ह्ययंतं प्रविहतमहैश्वर्यविभवः ॥ ६३ ॥ सदा मंत्रैर्जाप्य: पुनरपि मनूनेव जपति स्वयं तंत्रध्येयो यदपि कुरुते तंत्रनिचयम् । सदा ब्रह्मानंदामृतजलधि- केलीकलितधीः स भूतेर्भूयस्या भवतु भगवन्नः कुरु दयाम् ॥ ६४ ॥ तुरीयाग्निश्वेत द्युतिदिनकृदर्केर्मु निपतेर्म- हाविद्याखंड: परियुतमहानुष्टुभमनो। चतुर्भिश्चक्राजां- कुशगणधरं सामि युवतिं नृसिंहं त्वद्रूपं भजति स पुम थैंक निलयः ॥ ६५ ॥ मुने ते माणिक्यप्रवरखचिते हेम- मुकुटे पुरा कल्पध्वंसे परिकलितसूर्यापररुचः । वसं- त्यस्मिन्नूनं नहि यदि तदा भूतमुनयो न विद्यंते लोकाः प्रखरतिमिरांतैकचतुराः ॥ ६६ ॥ अहो योगिनाना-