पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ बृहत्स्तोत्ररत्नाकरे घ्रादिका जंतवो डाकिन्यः कुपितांतकाश्च मनुजं मातः क्षणं भूतले ॥ ७ ॥ लक्ष्मीः सिद्धगणाश्च पादुकमुखाः सिद्धा- स्तथा वारिणः स्तंभश्चापि रणांगणे गजघटास्तंभस्तथा मोहनम् | मातस्त्वत्पदसेवया खलु नृणां सिध्यंति ते ते गुणाः कांतिः कांतमनोभवस्य भवति क्षुद्रोऽपि वाच- स्पतिः ॥ ८ ॥ ताराष्टकमिदं रम्यं भक्तिमान्यः पठेन्नरः | प्रातर्भध्याह्नकाले च सायाह्ने नियतः शुचिः ॥ ९ ॥ ल भते कवितां दिव्यां सर्वशास्त्रार्थविद्भवेत् । लक्ष्मीमन- श्वरां प्राप्य भुक्त्वा भोगान्यथेप्सितान् ॥ १० ॥ कीर्ति कांतिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत् । विख्यातिं चापि लोकेषु प्राण्यांते मोक्षमामुयात् ॥ ११ ॥ इति नीलतंत्रे ताराटकं संपूर्णम् G 43 ८२. शीतलाष्टकम् । श्रीगणेशाय नमः ॥ अस्य श्रीशीतलास्तोत्रस्य महादेव “षिः । अनुष्टुप् छंदः । शीतला देवता । लक्ष्मीबजम् । शक्तिः । सर्वविस्फोटक निवृत्तये जपे विनियोगः । र उवाच | वंदेहं शीतलां देवीं रासभस्थां दिगंब- म् । मार्जनीकलशोपेतां शूर्पालंकृतमस्तकाम् ॥ १ ॥ वंदेऽहं शीतलां देवीं सर्वरोगभयापहाम् | यामासाद्य निवर्तेत विस्फोटकभयं महत् ॥ २ ॥ शीतले शीतले चेति यो ब्रूयाहाहपीडितः । विस्फोटकभयं घोरं क्षिप्रं