पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे नेव । मातुः समस्तजगतां महनीयमक्षिभद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ५ ॥ प्राप्तं पदं प्रथमतः खलु यत्प्रभावान्मङ्गल्यभाजि मधुमाथिनि मन्मथेन | मय्यापतेत्तदिह मन्थरमीक्षणार्द्ध मन्दालसाक्षि मकरा- करकन्यकायाः ॥ ६ ॥ विश्वामरेन्द्रपदविभ्रमदानदक्ष- मानन्दहेतुरधिकं मधुविद्विषोपि । ईषनिषीद्तु मयि क्षणमीक्षणार्द्धमिन्दीवरोरसहोदर मिन्दिरायाः ॥ ७ ॥ इष्टा विशिष्टमतयोपि नरा यया द्वाग्दृष्टास्त्रिविष्टपसदश्च पदं भजन्ते । दृष्टिः प्रहृष्टकमलोदर दीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ८ ॥ दद्याद्दयानुपवनो द्रविणां- बुधारामस्मिन्नकिञ्चन विहंगशिशौ निषण्णे | दुष्कर्मधर्म- मपनीय चिराय दूरानारायणप्रणयिनी नयनांबुवाहः ॥९॥ गीर्देवतेति गरुडजभामिनीति शाकंभरीति शशिशे- खरवल्लभति । सृष्टिस्थितिमलयसिद्धिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥ श्रुत्यै नमोस्तु शुभकर्मफलप्रसूयै रत्यै नमोस्तु रमणीयगुणाश्रयायै । शक्त्यै नमोस्तु शतपत्रनिकेतनायै पुष्टयै नमोस्तु पुरुषो तमवल्लभायै ॥ ११ ॥ नमोस्तु नालीक निभावनायै नमोस्तु दुग्धोदधिजन्मभूत्यै | नमोस्तु सोमाभृतसो- दरायै नमोस्तु नारायणवल्लभायै ॥ १२ ॥ नमोस्तु हेमांबुजपीठिकायै नमोस्तु भूमण्डलनायिकायै | नमोस्तु