पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिवस्तोत्राणि । भानुप्रियाय भवसागरतारणाय कालांतकाय कमलासन- पूजिताय | नेत्रत्रयाय शुभलक्षणलक्षिताय दारिद्य० ॥६॥ रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नरकार्णवता- रणाय । पुण्येष पुण्यभरिताय सुरार्चिताय दारिद्र्य० ॥७॥ मुक्तेश्वराय फलदाय गणेश्वराय गीतप्रियाय वृषभेश्वरवा- हनाय | मातंगचर्मवसनाय महेश्वराय दारिद्य० ॥ ८ ॥ वसिष्टेन कृतं स्तोत्रं सर्वरोगनिवारणम् । सर्वसंपत्करं शीघ्रं पुत्रपौत्रादिवर्धनम् | त्रिसंध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात् ॥ ९ ॥ इति श्रीवसिष्ठविरचितं दारिद्र्य- दहनस्तोत्रं संपूर्णम् || ६३. कल्किकृतशिवस्तोत्रम् | श्रीगणेशाय नमः ॥ गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकंठ भूषम् | त्र्यक्षं पंचास्यादि देवं पुराणं वंदे सांद्रा- नंदसंदोहदक्षम् ॥ १॥ योगाधीशं कामनाशं करालं गंगा- संगक्लिनमूर्धानमीशम् । जटाजूटाटोपरिक्षिप्तभावं महा- कालं चंद्रभालं नमामि ॥ २ ॥ श्मशानस्थं भूतवेताल- संग नानाशस्त्रैः खड्गशूलादिभिश्च | व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोकोऽस्तमेति ॥ ३ ॥ यो भू- तादिः पंचभूतैः सिसृक्षुस्तन्मात्रात्मा कालकर्मस्वभावैः । महत्येदं प्राप्य जीवत्वमीशो ब्रह्मानंदे क्रीडते तं नमामि ॥ ४ ॥ स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधू-