पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररलाकरे महेशान्नापरी देवो महिम्नो नापरा स्तुतिः । अघोरा- नापरी मंत्रो नास्ति तत्त्वं गुरोः परम् ॥ ३५ ॥ दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः । महिम्नस्तव पाठस्य कलां नार्हति षोडशीम् ॥ ३६ ॥ कुसुमदशन- नामा सर्वगंधर्वराजः शशिधरवरमौलेदेवदेवस्य दासः । सगुरुनिजमहिनो भ्रष्ट एवास्य रोषात्स्तवनमिदमकार्षी- हिव्यदिव्यं महिम्नः ॥ ३७ ॥ सुरवरमुनिपूज्यं स्वर्गमो- क्षैकहेतुं पठति यदि मनुष्यः प्रांजलिर्नान्यचेताः । ब्रज- ति शिवसमीपं किंनरैः स्तूयमानः स्तवनमिदममोघं पु- पदंतप्रणीतम् ॥ ३८ ॥ श्रीपुष्पदंतमुखपंकज निर्गतेन स्तोत्रेण किल्बिषहरेण हरप्रियेण | कंठस्थितेन पठितेन समाहितेन सुप्रीणितो भवति भूतपतिर्महेशः ॥ ३९ ॥ इत्येषा वाङ्मयी पूजा श्रीमच्छंकरपादयोः । अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥ ४० ॥ इति श्रीपुष्पदं- तविरचितं शिवमहिम्नः स्तोत्रं संपूर्णम् || ४०. शिवभुजंगप्रयातस्तोत्रम् | श्रीगणेशाय नमः ॥ गलद्दानगंड मिलमूंगखंडं चलच्चा- रुशुंडं जगत्राणशडम् । लसद्दंतकांडं विपद्धंगचंडं शिव- प्रेमपिंडं भजे वक्रतुंडम् ॥ १ ॥ अनाद्यंतमाद्यं परं तत्त्वमर्थ चिदाकारमेकं तुरीयं त्वमेयम् । हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं महः शैवमीडे ॥ २ ॥ स्वशक्त्यादिशक्त्यंतसिं-