पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ बृहत्स्तोत्ररलाकरे च दिव्यांबरं नानारत्नविभूषितं मृगमदामोदांकितं चं- दनम् । जातीचंपकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ १ ॥ सौवर्णे नवरतखंडरचिते पात्रे घृतं पायसं भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानकम् | शाकानामयुतं जलं रुचिकरं कर्पूरखंडोज्ज्वलं तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥ छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदंग काहलकलागीतं च नृत्यं तथा । साष्टांगं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥ आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः । सं- चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् ॥ ४ ॥ करचरण- कृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वा उपराधम् । विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो ॥ ५ ॥ इति श्रीमच्छंकरा- चार्यविरचिता शिवमानसपूजा समाप्ता ॥ ३९. शिवमहिम्नः स्तोत्रम् | श्रीगणेशाय नमः ॥ पुष्पदंत उवाच | महिम्नः पारं ते परमविदुषो यद्यसदृशी स्तुतिर्ब्रह्मादीनामपि तदवसन्ना- स्त्वयि गिरः । अथावाच्यः सर्वः स्वमतिपरिणामावधि