पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

` [ अरष्टादशस्पृतयः .



> स यिय

० ------------------ 0 यदकते च कन्व ॥२९।

| - न्ति मोकता यड्क्ते च किल्विषम्‌ ॥२३॥ | ८ य | दातार नोपरतिषठन्त क

इस्तदत्तास्तु ये स्नेहा लवण, १ | भोक्ता विष्ठासम यड्क्ते दाता. च १ १ प द्‌ प सकतऽवहलः व क ॥२ ध प षप । वन प्र वोम भाव वः १२५४ न्याम सन्य पिडा राप्‌ । पन सस प्रमोद न पार्वयम्‌ ॥३१॥ मा षिः पुरुषा वा स्त्रियोऽपि बा । तेम्यधा्प ्क्यमेकी ५ तम्‌ ॥३२॥ अपुत्रा ये मृताः ष्‌ स तदन्तम्‌ । ठतो मातामहानां च वृद्धौ भद्वयं स्तम्‌ 4 दोरा ्राद्ग्दिजः । ततः संष्यागुपासीत श्यते व ॥ ५ 1 नवश्राद्धं पराको मासिकेन ह । पचयेऽपि इष्टः पा च

| ङ्िदष्टिरीसपेः आंत- $ _ पः स्याच्छंडखस्य वचनं तथा ॥२४॥ सववपरहतानां च -शङ्खदष्ि ‰ 1 न कारयेत्‌ ॥३५॥ उदकं पिण्डदानं च भसा यच्च सौ तिष्ठति तस्सर्वमन्तरिते प्रलीयते ॥३५॥ नारायणबलिः काया लोकपरहभयानर प धि यो नान्यथा वाञत्रवोन्मयुः ॥२७॥ त ्‌ व पचत सरद माहरनह्मय ताः सह धान्त ¦ त (1 यद्यतो मभषातकः । सर्वे ते शुद्धि भिष्छन्ति स एको - बह्मवातकः ॥४०॥ महापातकसं स्पशं स्नानमेव विधीयते । सस्पृष्टस्त॒ यदा यक्त क स . स त स्पष्टं वापीकूपगतं जलम्‌ । गोभूत्रयावकाहार लरात्रण र न चा्डालघटमण्यस्थं यस्तोयं पिबति दविज; । तत्वणात्वय पते यस्त ्राजापत्यं समाच त्‌ । ५ यदि न विपते तोयं शरीरे यस्य॒ जीयंति । पराजापत्यं न॒दूतन्य इच्छ सांतपनं ॥ ५ चरेत्सां तपन विग्र प्राजापत्य. त चृत्रियः। तदधं तु चरेदश्यः पाद शद्रस्य दपु त्‌ ॥9 त यस्य चाण्डलि संयोगी भवेकधिदामतः । तस्य सांतपन ङच्छ' स्प शद्धयथमात्मनः, । चाणडाज्ोदकपसषटः स्नात्वा विप्रो विशष्यति । ेनेवोच्छिषटसंसप ¦ प्राजापत्यं समाचरेत्‌ ॥४७॥ द्माजासु स्नानमत्र स्यादानामेश्च बिशोधनप्‌ । अत ऊध्व त्रिरत्र स्याच्छरीरस्पशने मलम्‌ ॥४८॥

रजखला त॒ संसृष्टा श्ानचाण्डालवायसेः । तावरिषठननिराहारः स्नात्वा कालेन श्यति ।४६॥ । । ` अस्थिभङ्गं गवां कृता चाण्डालस्य च च्छेदनमू्‌। प।तनं चेव शृङ्गस्य मासाध व्यापकं चरेत्‌ ॥ यवसल्वबोरग्यो याबदोहेत तदहे । तदणौ च सुगं दसा ततः पपासदच्यते ॥१९॥ `

इते षा शकटे चैव दुर्बलं यो नियोजयेत्‌ । प्रस्यवाये स्ने ततः प्राप्नोति मो्रधम्‌ ॥५२॥ .

४: अतिवबाद्यातिदोहाम्यां नापिक्षामेहने तथा । नदीपर्मतसंरोधे पादोनं व्रतमाचरेत्‌ ॥*२॥ एवं च. बहुभिः केथिदाटव्यापादितं कवित्‌। इच्छपादं तु हत्यायाश्वरेयस्ते पृथक्एथक्‌ ॥५४॥ एकपादं चरेहोषे दौ पादौ बन्धने चरेत्‌। पोक्तरे "च पादहीनं स्पाचरेत्सवं ` निपातने ॥५५॥

((.0- 48108111/820॥ ॥/811 0601101. 10411260 0 €681001॥1