पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्ब्रह्मणे नमः। लघुशङ्खस्मृतिः। 0:0;- . इष्टापूतौ तु कर्तव्यो ब्राह्मणेन विशेषतः । इष्ट न लभते स्वर्ग मोक्षं पूर्तेन विन्दति ॥१॥ एकाहमपि कौन्तेय भूमिष्ठसदकं कुरु । कुलानि तारयेत्सप्त यत्र गौवितृषा भवेत् ॥२॥ भूमिदानेन ये लोका गोदानेन च कीर्तिताः । ताँलोकानप्राप्नुयुमाः पादपानां प्ररोहणे ॥३॥ वापीकूपतडागानि देवतायतनानि देवतायतनानि च । पतितान्युद्धरेद्यस्तु स पूर्तफलमश्नुते ॥४॥ अग्निहोत्र तपः सत्यं वेदानां चैव धारणम् । आतिथ्यं वैश्वदेवं च इष्टमित्यभिधीयते ॥५॥ इष्टा पूर्ते द्विजातीनां सामान्यौ धर्मसाधने । अधिकारी भवेच्छूद्रः पूर्तधर्मे न वैदिके ॥६॥ यावदस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य च । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥७॥ देवतानां पितृणां च जले दद्याज्जलाञ्जलिम् । असंस्कृतमृतानां च स्थले दद्याज्जलाञ्जलिम् ॥८॥ एकादशाहे प्रेतस्य यस्य चोत्सृज्य ते वृषः । मुच्यते प्रेतलोकाच स्वर्गलोकं स गच्छति ॥९॥ एष्टच्या बहवः पुत्रा यद्य कोऽपि गयां व्रजेत् । यजेत चाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥१०॥ लोहितो यस्तु वर्णेन मुखे पुच्छे तु पाण्डुरः । श्वेतः खुरविषाणाम्यां स वै नीलवृषः स्मृतः ॥११॥ नवश्राद्धं त्रिपक्षे च षण्मासे मासिकेऽब्दिके । पतन्ति पुरुषास्तस्य यो भुङ्क्तेऽनापदि द्विजः ॥१२॥ यस्यैतानि न कुर्वीत एकौद्दिष्टानि षोडश । प्रेततो न विमुच्येत कृतैः श्राद्धशतैरपि ॥१२॥ एकोद्दिष्ट परित्यज्य पार्वणं कुरुते द्विजः । अमूलं तद्विजानीयात्स मातृपितृघातकः ॥१४॥ सपिण्डीकरणाचं प्रतिसंवत्सरं सुतैः । प्रतिमासं यथा तस्य प्रतिसंवत्सरं तथा ॥१५॥ सपिण्डीकरणावं यत्र यत्रोपदीयते । तत्र तत्र त्रयं कुर्याद्वर्जयित्वा मृतेऽहनि ॥१६॥ अमावास्यां क्षयो यस्य प्रेतपक्षे तथा यदि । सपिण्डीकरणादूर्ध्व तस्योक्तः पार्वणो विधिः ॥१७॥ त्रिदण्डग्रहणादेव प्रेतत्वं नैव जायते । प्राप्त चैकादशदिने पार्वणं तु विधीयते ॥१८॥ मातुः सपिण्डीकरणं कथं कार्य भवेत्सुतैः । पितामहीसह स्तस्याः सपिण्डीकरण स्मृतम् ॥१६॥ कर्तव्यं प्रत्युप तायाः सपिण्डीकरण त्रियाः। मृताभाऽपि हिन कर्तव्यं चरुमन्त्राहुतियते ।। मातुः प्रथमतः पिण्डं निपेत्पुत्रिकासुतः । द्वितीयं तु पितुस्तस्यास्तृतीय तु पितुः पितुः ॥२१॥ अथ चेन्मन्त्रविद्यु क्तः शारीरैः पङक्ति दृषणोः । अदोषतं यमः प्राह पङ्क्तिपावन एव सः ॥२२॥ पानि यस्य पवित्राणि कुक्षौ तिष्ठन्ति भारत । तानि तस्यैव पूज्यानि न शरीराणि देहिनाम् ॥२३॥ अग्नीकरणशेष , तु पिपात्र प्रदापयेत् । प्रतिपद्य पितृणां च न दद्याद्वैश्वदेविके ॥२४॥ मृन्मयेषु च पात्रेषु श्राद्धं भोजयते. द्विजः । अन्नदाताऽपहर्ता च भोक्ता च नरकं व्रजेत् ॥२॥ 'CC.0-Jangamwadl Math Collection. Digitized by eGangotri