पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः

  • बृहस्पतिस्मृतिः *

८२ है तिम ॥२४॥ तस्य भवेदनन्तम् ॥१०॥ यथा बीजानि रोइन्ति प्रकोणांनि महीतले । एका कामाः प्ररोहन्ति भूमि- दानसमर्जिताः॥११॥ यथाऽप्सु पतितः शक्र तेलबिन्दुः प्रसर्पति । एवं भूमि कृतं दानं सस्ये सस्थे । प्ररोहति । १२॥ अन्नदःसुखितो नित्यं वस्त्रदश्चैव रूपवान् । स नरः सर्वदोभूप यो ददातिवसुधराम् ॥१४॥ यथा गौर्मरते वत्सं वीरमुत्सृज्य क्षीरिणी । एवं दत्ता सहस्राक्ष भूमिभरति भूमिदम् ॥ शङ्ख मद्रासनं छत्रं चरस्थावरवारणाः । भूमिदानस्य पुण्येन फनं स्वर्गः पुरंदर ॥१४॥ आदित्यो वरुणो वहिर्जमा सोमो हुताशनः । शूलपाणिश्च भगवानभिनन्दति भूमिदम् ॥१६॥ आस्फोटपनि पितरः प्रहर्षन्ति पितामहाः। भूमिदाता कुले जातः स नस्त्राता भविष्यति ॥१७॥ जीण्याहुरतिदानानि गावः पृथ्वी सरस्वती । तारयन्तीह दातारं जपनापनदोहनैः ॥१८॥ प्रावृता वस्त्रदा गन्ति नग्ना यान्ति त्ववस्त्रदाः । तृप्ता यान्त्यन्नदानारः क्षुधिता यान्त्यनन्नदाः ॥ काङ्क्षन्ति पितरः सर्वे नरकाद्भयभीरवः । गयां यास्यति यः पुत्रः स नत्राता भविष्यति ॥२०॥ एष्टव्या बहवः पुत्रा यद्य कोऽपि गयो व्रजेत् । यजेत वाऽश्वमेधेन नीनं वा वृषमुत्सजेन ॥२१॥ लोहिता यस्तु वर्णेन पुच्छाग्रे यस्तु पाण्डुरः । श्वेतः खुरविषाणाभ्यां स नीलवृष उच्यते ॥२२॥ नीलः पाण्डुरलाङ्गुलस्तृणमुद्धरते तु यः । षष्टिव सहस्राणि पितरस्तेन तर्पिनाः ॥२३॥ यच्च शृङ्गगतं पदं कूलात्तिष्ठति चोद्धनम् । पितरस्तस्य चाश्नन्ति सोमलोक महाद्युति पृथोर्यदोदिलीपस्य नृगस्य नहुषस्य च । अन्येषां च नरेन्द्राणं पुनरन्या भविष्यति ॥२५॥ बहुभिर्वसुधा दत्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥२६॥ यस्तु ब्रह्मघ्नः स्त्रीनो वा यस्तु नै पिघातकः । गवां शतसहस्राणां हन्ता भवति दुष्कृति ॥२७॥ स्वदत्ता परदत्ता वा यो हरेत्तु वसुंघराम् । श्वविष्ठायां कृमि वा पितृभिः सह पच्यते ॥२८॥ भाचेप्ता चानुमन्ता च तमेव नरकं ब्रजेत् । भूमिदो भूमिहर्वा च नापरं पुण्यपापयोः ।। ऊर्धाधो बाध्वतिष्ठेन याबदाभूतसंभवम् ।।२६।। अग्नेरपत्यं प्रथमं सुवर्ण भूवैष्णवी सूर्यसुताश्च गावः । लोका- स्त्रयस्तेन भवन्ति दत्ता यः काञ्चनं गां च महीं च दद्यात ॥३०॥ षडशीतिसहस्राणां योजनानां वसुंधरा । स्वतो दत्ता तु सर्वत्र सर्वकामप्रदायिनी ॥३१॥ भूमिं यः प्रतिगृह्णाति भूमिं यश्च प्रयच्छ- ति । उमौ तौ पुण्यकर्मायौ नियतं स्वर्गगामिनौ ॥३२ . सर्वेषामेव दानानामेकजन्मानुगं फलम् । हाटकक्षितिगौरीणां समजन्मानुगं फलम् ॥३३॥ यो न हिंस्यादनिन्यात्मा भूतग्रामं चतुर्विधमः । तस्य देहाद्वियुक्तस्य भयं नास्ति कदाचन ॥३४॥ अन्यायेन हृता भूमिरैरपहारिता । हरन्तो हारयन्तश्च हन्युस्ते सप्तमं कुजम् ॥३५॥ हरते हरियेद्यस्तु मन्दबुद्धिस्तमोवृतः । स बद्धो वारुणी पाशैस्तिर्ययोनिषु जायते ॥३६॥ असुभिः पतितस्तेषां दानानामवकीर्तनम् । ब्राह्मणस्य हृते क्षेत्रे हन्ति त्रिपुरुष कुलम् ॥३७॥ वापीकूपसहस्रेण अश्वमेघशतेन च । गवां कोटिप्रदानेन भूमिहर्ता न शुध्यति॥३८॥ गामेका स्वर्णमेकं वा भूमेरप्यर्घमङ्गलम् । हरबरकमायाति यावदाभूतसंप्लवम् ॥३६॥ हुतं दत्तं तपोऽधीतं यत्किचिद्धर्मसंचितम् । अर्घागुलस्य सीमाया हरणेन प्रणश्यति ।"४०॥ . CC.O- Jangamwadi Math Collection. Digitized by eGangotri