पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • प्रजापतिस्मृतिः। *

प्रत्यहं पीतैःपूर्ण कृच्छू उदाहृतः ।।८३॥ तप्तचीरघृताम्बूनामेकैकं प्रत्यहं पिवेत् । एकरात्रोपवा- मथ तप्तकच्छ्रस्तु पावनः ।।८४॥ एकभक्तन नक्तेन तथैवायाचितेन तु । उपवासेन चैकेन पादकृच्छ् उदाहृतः ॥८५। कच्छातिकृच्छ्। पयसा दिवसाने कविंशतिम् । द्वादशाहोपवासेन पराकः परिकीर्तितः Ne६ पिण्याकशांकतक्राम्बुसक्तनां प्रतिवासरंम् । एकरात्रोपवासश्च कृच्छुः सौम्यः प्रकीर्तितः MEST एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम् ।। तुलापुरुषं इत्येष ज्ञेयः पञ्चदशाहिकः ॥८८|| तिथि वृद्धया चरेपिण्डाशुक्ल शिख्यण्डसंमितान् । एकैकं हासयेत्पिण्डान्कृच्छ्रचान्द्रायणं चरेत् ॥ यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् । इति देवल कृतं धर्मशास्त्र प्रकीर्तितम् ।।१०।। समाप्तेयं देवलस्मृतिः । ॐ तत्सब्रह्मणे नमः । कोलाम प्रजापतिस्मृतिः। -:०:- N . पितुर्वाक्यार्थकारी च रुचिः प्रम्जोचया सह । नमस्योवाच देवेशं ब्रह्माणं जगतः पतिम् ।।१।। ब्रह्मन्विधे विरिश्चति धातः शंभो प्रजापते ! त्वत्प्रसादादिमं धर्म जग्राह पितृवाक्यतः ॥२॥ अनया सह तीर्थेषु मया श्राद्धान्यनेकशः । कृतानि पितृतुष्टयथं धनार्थ पुत्रकाम्यया ॥३॥ स्मृतयश्च पुराणानि त्वया दृष्टान्यनेकशः । दृष्टस्त्वनेकधा धातः श्राद्धकम्पः सविस्तरः ॥४॥ तथाऽप्यसंशयापन क्रियमाणविधिं वद । येन विज्ञानमात्रेण न मुह्येऽहं कदाचन ॥५॥ चतुर्णामपि वेदानां शाखाः सन्ति सहस्रशः । अज्ञानादल्पशास्त्रार्था मोहयन्ति पदे पदे ॥६॥ कस्मिन्काले च कर्तव्य का श्राद्धस्य कीदृशः । द्रव्यं देशः पाककर्ता कदा विप्रानिमन्वयेत् ।।७।। बामणाः कीदृशास्तत्र नियमास्तत्र कीदृशाः । श्राद्धोपहारपात्राणि भक्ष्यं तत्कालदेवता ॥॥ ततः श्राद्धेषु के मन्त्राः पदार्थादिक्रमः कथम् । आसनावाहनान्य! गौ होमः पात्रालम्भनम् ॥६॥ विप्रमोज्यं पिण्डदानं क्षमापनविधिक्रमम् । वैश्वदेवं भृत्यभोज्यं वद सायंतनं विधिम् ॥१०॥ -ब्रह्मोवाच- पितरस्तव तुष्टा वै रुचे शृणु महामते । मालिन्यां रौव्यनाम वै त्वत्तः पुत्रो भविष्यति ॥११॥ नदी तर्तुमनाः पार पराचारस्य वित्ति कम् । कम्पशास्त्रस्मृतयः श्राद्धकल्पा घुर्द्विजाः ॥१२॥ ममापि संशयस्तत्र श्राद्ध कल्याम्बुधौ रुवे । तथाऽपि शास्त्रागपालोच्य वत्ये निःसंशयं वचः ॥१३॥ - . CC.O- Jangamwadi Math Collection. Digitized by eGangotri