पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ ?

. एड लिङ्गे यदे तिस्नो दश वामकरे तथा |` उभये सप

अन्यदेष दिवा शौचं रत्रावन्यद्विधीयते ।



न श च दिषिधं परक न तिः । # क आशौचाद्धि वर बाह्यं तरार "तर तथा। बृललाम्बा रग भ्‌! [र न्त्र ` = | स्प 1 | [ च ~ (प्‌ । उमाभ्यां च श॒ सि भावशदस्पथाऽन्तरम्‌ ॥ 9) 9, $ सयाचनतर्‌ः रि ॐ पै हस्थे शौचम।खयातं त्रिमन्येषु यथाय । उभयोः सप्र दातव्या र शतिः ॥४॥ > चतखतमनां ठ प्रथमा मृत्तिक भम्‌ द्वगुणं त्रिगुणं रोव च ध नस्तु पादयोः ।(५॥ लिङ्गऽप्यत्र समाख्याता नरपे पूर्यते (१ 1 ५ च तृतीषा च व प ॥९॥ त्रिगुणं त वनस्थानां यतीनां 5" .। एतच्ोचं गृहस्थान्‌? > ` , ` कातता ॥७॥ ~ ष चतुगुणम्‌ । द; मृद्‌। जलेन अबद्धः स्यान्न क ९। द्‌ तव्यपु्क वनमृद ¶्‌ च ॐ शो न धनन्यवः । यसय शोभ न यथा भवेद्‌ ॥६॥ | त



ड च्रे ४]

पतक तु प्र वेतत्यामि जन्म ऽ . स्यः शोचं न । यावजीवं तीयं त॒ यथावदयुपू्व । मरणान्तं तथा चान्यदहश दा ¶्द्द्रयदशाहाथ पचो मासस्तथेव ज (४ न्याय यो विजानाति वेदभङ् । उवन्वासक्रमेशेव तनमे > ॥२॥ ₹ दमज्ञ; समन्वितम्‌ । सश्चल्पं निगदतः शख जविगदौदितानां च बा प । सकल्पं सरहस्यं च करियावाे ॥२॥ च बाले देशान्तरे तथा । वनि ~ ।कयावाथन्न घूतक एकाहाच्छुष्यते ¬, एथा। वतिनां सत्रिणां चैष सयः शौर ¶ ॥४॥ षेध १ 1 "यहातकेवलवेदस्त दो = व स्नाता चाप्यहत्वा 6 भूमिपः । वैश्वः पञ्चदशाहेन श्र ध ॥९॥ . एत्वा ये तु थज्ञते। एगंिधानां सर ॥७॥ नाधितस्य कदस्य छा | विधानां स्वेषां यावज्ञीगं कद्यस्य स्तस्य सवदा | क्रियाहीनं स्य मूर॑स्य लानि वेष |(- || ९ ॥8॥

+ । ४

५ तूतके भृ क्त = पर सगव ाानयन ९ ध्रतकप््‌ । एवं युराविशेषेस तकं सणदाहूतम्‌ ॥१९। पे वे हु जात ५ यदा पतिः। दृशादपट्यदेकाहं परसवे इत भवेत ॥ । जतं भ्रिषतेऽपि वा । पूर्वसंन्पितार्थानां न दोषस्तत्र विते ॥१ 6 काले विषहे -च देवयागे
परहि.च दे धे

हे -च देवयागे तथैष च। हयमाने तथा चागो नाशौचं नेव एतम्‌ ॥१४॥

स्थशजे ् प्तक $ सिरि ५ तथा सवे सूतकं परततितम्‌ | आदुग्रस्तस्य सव्य घ्ूतकेऽपि न प्रतकरम्‌ ॥१५॥

इति वात्ते धमेशास्े षष्टोऽध्यायः ॥६॥ न

((.0- 421048111/820॥ 1811 (0601101). [10411260 0 €81001॥1