पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[अष्टादशस्मृतयः

  • दक्षस्मृतिः

६० न तच्छ्रयोऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते । यच्छ्यः प्राप्यते पुंसां विप्रेण स्थापितेन वै ॥३३॥ इति दाने धर्मशास्त्रे तृतीयोऽध्यायः ॥ ३ ॥ -0-0:- (अथ चतुर्थोऽध्यायः) गृहाश्रमात्परं नास्ति यदि भायों वशानुगा । तया धर्मार्थकामानां त्रिवर्गफलमश्नुते ॥१॥ प्राकाम्ये वर्तमाना तु स्नेहान तु निवारिता । अवश्या सा भवेत्पश्चाद्यथा व्याधिरुपेक्षितः ॥२॥ 'अनुकूला न चोग्दुष्टा दक्षा साध्वी प्रियंवदा । आत्मगुप्ता स्वामिभक्ता देवता सा न मानुषी ॥३॥ अनुकूलकलत्रस्य स्वर्गस्तस्य न संशयः । प्रतिकूलकलत्रस्य नरको नात्र संशयः ॥४॥ स्वर्गेऽपि दुर्लभं ह्य तदनुरागः परस्परम् । रक्तमेकं विरक्तं तु तस्मात्कष्टतरं नु किम् ॥५॥ गृहवासः सुखार्थ हि पत्नीमूलं च तत्सुखम् । सा पत्नी या विनीता स्याञ्चित्तज्ञा वशवर्तिनी ॥६॥ दुःखान्विता कलिर्भेदश्छिद्रं पीडा परस्परम् । प्रतिकूलकलत्रस्य द्विदारस्य विशेषतः ॥७॥ जलौकेव हि सर्वा स्त्री भूषणाच्छादनाशनैः। सुकुनाऽपकृतो नित्यं पुरुणं ह्यपकर्षति ॥८॥ जलौका रक्तमादत्ते केवलं सा तपस्विनी । अङ्गना तु धनं वित्तं मांसं वीर्य बलं सुखम् ||६|| साशङ्का बालमावे तु यौवनेऽभिमुखी भवेत् । तृणवन्मन्यते नारी वृद्धभावे स्वकं पतिम् ॥१०॥ अनुकूला यवाग्दुष्टा दक्षा साधी प्रजावती । एतावद्गुणसंयुक्ता श्रीरेव स्त्री न संशयः ॥११॥ प्रहृष्ट्या मनसा नित्यं स्थानमानविचक्षणा । भर्तुः प्रीतिकरा या तु सा भार्या त्वितरा जरा ॥१२॥ जिह्वाभार्या शिशुओता मित्रो दासः समाश्रिताः। यस्यैते तु विनीताः स्युस्तस्य लोकेऽपि गौरवम् ॥ तु प्रथमा धर्मपत्नी स्याद्वितीया रतिवर्धिनी । दृष्टमेव फलं तत्र नादृष्टमुपलभ्यते ॥१४॥ धर्मपत्नी समाख्याता निर्दोषा यदि सा भवेत् । दोषे सति न दोषः स्यादन्या कार्या गुणान्विता॥ अदुष्टापतितां भार्या यौवने यः परित्यजेत् । स जीवनान्ते स्त्रीत्वं च वन्ध्यत्वं च समाप्नुयात् ॥ दरिद्रं व्याधिरां चैव मार याऽवमन्यते । शुनी गृध्री च मकरी जायते सा पुनः पुनः ॥१७॥ मृते भर्तरि या नारी समारोहेद्भुताशनम् । सा भवेत्तु शुभाचारा स्वर्गलोके महीयते ॥१८॥ व्यालग्राही यथा व्यानं बल दुद्धरते विलात् । तथा सा पतिमुद्धृत्य तेनैव सह मोदते ॥१८॥ चाण्डालप्रत्यवसितपरिव्राजकतापसाः । तेषां जातान्यपत्यानि चाण्डालैः सह वासयेत् ॥२०॥ a o सा वर यह इति दाक्षे धर्मशास्त्रे चतुर्थोऽध्यायः ॥४॥ DDDD (अथ पञ्चमोऽध्यायः।) शौचमशौचं च काय त्याज्यं मनीषिभिः । विशेषार्थ तयोः किंचिद्वक्ष्यामि हितकाम्यया ॥१॥ शौचे पत्नः सदा कार्यः शौचमूलो द्विजः स्मृतः । शौचाचारविहीनस्य समस्ता निष्फलाः यज्ञ स्वस क्रिया CC.O- Jangamwadi Math Collection. Digitized by eGangotri