पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| अष्ाद्श्स्मृतयः

केके ध नो निपान ॥५९ १ ११.१७.१४ १ + | कक क केकि #9 श


न ९१७ २५१५१४० १८५

[यां ९ केवसवताय कालाय स्ेभूतचतपाय च ॥५२। चान्तकाय च तताय चित्रगुप्चाय वे पुनः ॥५९॥

ज्ोदु्बराय दनाय नील्ञाय परे, क याव्ीब्ृते पापं तत्णषदेव नश्यति ॥५५॥

स्दानतरीनष्ट बाऽजञर [ चोपदिश्यते ।५६॥ एवैकस्य पिामिभन्दवनीनह > द्व्या कीटानां ५ प ७ | एमे च तथा मि म गस्य प्रलद॑यरपाचसमचछ 9

देवैव मरस्य “0

धा योभिरुष्यते । दीदमानेन तेनैव सीदस्तीहेनरे त्रयः ॥५८।

क (ष्‌ £ त्र (५ त्रयाणामाभमाण च न यहा; । भूलेनैकेन नेन सव मे विनश्यति ॥५६।॥ ॥। प्राणो भवेत्स ₹ च्छ

¢ -नेस्तिभिः पृडयो माननीयश्च सत्रदा ॥९० भूर ठ भ्रपी । रज्ञा चन्येस्रिभः य ¢ (~ ५ र गृही भवेत्‌। तथेव धद व ¦ | क चाप्यद। ये त॒ य॒ज्ञे । देवोदीनाग्रणो भूता न व # लाता शमलं डकते सजी पूयशोणितम्‌ । अहुला च कृ यकत ¦ अरनात्व `

(क

~ तरति तमपृत्रष्य. बृथा शक्तमसाचिकम्‌ ॥९४॥ त ता १ प = च॒पायु् गो दयार । सखक्भणि सरा युक्ता गृहस्थः स । + ` दयालन््ाचभा भद्‌ र सागः तहता । पते यस शः सवि पातं ॥दवा ह 11४ व स ह स्व ततः पुनः ॥६६॥ 1 इतिहासपुएणाचेः ष्टपपपको नयेत्‌ । अष्ट क ठ्‌ त ४० | |. हमं मोजनक्षालं तु यदन्दशङथक१्‌ । घा चय ततः पवस्वा यति ्दोपपिमौ याप वेदास्य ते नयेत्‌ । यमदरयं शपानो ह बहमभू षाय य | असिनेव परयुञ्ञ्ो हस्म प्रतीते । तस्मसरवप्यलेन स्वाध्यायं संबदाऽभ्यसत ऋ ञमिचिकोनि काम्यानि निपतन्ति यथा यथा । तथा तथा हि कायांणि न कालं तु (4 वी | सर्र मष्यमौ यामो हपरोपं विश्च यत्‌ । यृज्ञानथ्च शयानश्च ब्राहमणो तावषीदति ।५' |


इति दाक्ते धमेशाघरे द्वितीयोऽध्यायः ॥२॥ .




॑ (अथ तृतीयोऽध्यायः । )


क 0 अः | देवपिरमरष्याणां दीनानां च तपसिनाम्‌ । गुरमाद्पिठणां ` च सः विभागो विकमष्^ ध आः युधा नवर गृहस्थस्य मस्यमानि नैव च । नव कर्माणि तस्यैव विकर्माणि ,तथो नव " |


((.0- 48108॥11/820॥ 48111 0161010. 14111260 0 6810011

। ।