पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अष्टादशस्मृायः

  • गोभिलस्मृतिः *

५४ गायत्रीं च सगायत्रो बार्हस्पत्यमिति त्रिकम् शिष्येभ्योऽनूच्य विधिवदुपाकुर्यात्ततः श्रुतिम् ।।१३०॥ छन्दसामेकविंशानां संहितायां यथोक्रमम् । न च्छन्दस्कामिरेवाऽऽभिगधाभिम इष्यते ॥१३॥ पर्वभिश्चैव गानेषु यामाणेषतरादिभिः । अङ्गेषु चर्चामन्षु इति पष्टिं जुहोति यः ॥१३॥ अक्षतास्तु यवाः प्रोक्ता भ्रष्टा धाना भवन्ति ते । भ्रष्टास्तु ब्रीहयो लाजा घटाः पण्डिक उच्यते ॥१३३। नाधीयीत रहस्यानि सोत्तराणि विचक्षणः । न चोपनिषदचैव परमासान्दक्षिणायनात् ॥१३४।। उपाकृत्योदगयने ततोऽधीयीत धर्मवित । उत्सर्गवैक एचैषां नैष्टयं प्रोष्ठपदेऽपि वा ॥१३॥ अजातव्यञ्जनाऽलोग्नी न तया सह सविशेत् । अयुगूर काकवन्ध्याया जातो तां न विवाहयेत् ॥ संसक्तपदविन्यासः संपदः प्रकमः स्मृतः । स्मातकर्मणि सर्वत्र श्रोते त्वध्वर्युनोदितः ॥१३॥ यस्यां दिशि वलिं दद्यात्तामेवाभिमुखो दिशम् । श्रवणाकर्मणि भवेन्यञ्चकर्ग न सर्वदा ॥१३८॥ बलिशेषस्प. हवनमग्निप्रणयनं तथा । प्रत्यहं न भवेयातामुल्मुकं तु भवेत्सदा । १३६॥ वृषान्तकप्रेक्षणयोनवस्य हविषस्तथा । शिष्टस्य प्राशनं मन्त्रस्तत्र सर्वेऽधिकारिणः ॥१४०॥ ब्राह्मणानामसानिध्ये स्वयमेव प्रपातकम् । आचक्षेद्धविषः शेषं नवयज्ञेऽपि भक्षयेत् ॥१४१॥ सफला बदरीशाखा फलवत्यभिधीयते । धना विशकताशङ्का स्मृता जातशिला स्मृताः ॥१४२॥ नष्टो विनष्टो मणिकः शिलानाशे तथैव च । न दैवाऽऽहत्य संस्कार्यों न क्षिपेदाग्रहायणीम् ॥१४३|| श्रवणाकर्म लुप्तं चेकथंचित्सूतकादिनो । आग्रहायणिकं कुर्याद्वलिवर्जमशेषतः ॥१४४॥ ऊवं स्वस्तरशायी स्यान्मासमर्षमयापि वा । सप्तरात्रं त्रिरात्रं च एका वा सद्य एव वा । १४५॥ नोज़ मन्त्रप्रयोगः स्यानाम्यंगारं नियम्यते । नाऽऽहतास्तरणं चैव न पार्श्व चापि दक्षिणम् ॥ दृढश्चेदाग्रहायण्यामावृतावपि कर्मणः । कुम्भौ मन्त्रवदासिञ्चेत्प्रतिकुम्भमृचं पठेत् ॥१४७॥ अल्पानां यो विषातः स्यात्स बाधो बहुमिः स्मृतः । प्राणसंमित इत्यादि वासिष्ठं बाधितं यथा ॥ विरोधो यत्र वाक्यानां प्रामाण्यं तत्र भूयसाम् ! तुल्यप्रमाणकत्वे तु न्याय एवं प्रकीर्तितः ॥१४॥ त्रयम्बकं करतलमपूपा मण्डकाः स्मृताः । पालाशा गोलकाश्चैव लोहचूर्ण तु चीवरम् ॥१५०॥ स्पृशंस्त्वनामिकाग्रेण क्वचिदालोकयन्नपि । अनुमन्त्रणीयं सर्वत्र सदैवमनुमन्त्रयेत् ॥१५॥ बालनं दर्भकूर्चेन सर्वत्र स्रोतसां पशोः । तूष्णीमिच्छाक्रमेण स्याद्वपार्थे पार्णदारुणी ॥१५॥ सप्त तविन्मूर्धन्यानि तथा स्तनचतुष्टयम् । नाभिश्रोणीरपानं च गोः स्रोतांसि चतुर्दश ।।१५३॥ तुरो मांसावदानार्थ कृत्स्ना स्विष्टप्रदावृतौ । वपामादाय जुहुयात्तत्र मन्त्रं समापयेत् ॥१५॥ हृजिहाक्रोडसक्थीनि यावृक्को गुदस्तनाः । श्रोणिस्कन्ध सदा पार्श्वे पश्वङ्गानि प्रचक्षते ॥१५५ • एकादशानामङ्गोनामवदनानि संख्यया । पार्श्वस्व वृक्सत्कौश्च द्वित्वादाश्चतुर्दश ॥१५६५ चरितार्थी श्रुतिः कायो तस्मादप्यनुकल्पतः । अतो ह्यार्चेन होमः स्याच्छागपने चरावपि ॥१५७ अवदानानि यावन्ति क्रियेरन्प्रस्तरे पशोः । तावतः पायसान्पिण्डोन्पश्वभावेऽपि कारयेत् ॥१५॥ ओदनव्यञ्जनार्थ तु. पचभावेऽपि पायसम् । सद्रवं श्रपयेत्तद्वदन्वष्टक्येऽपि कर्मणि ॥१५६/- CC.O- Jangamwadi Math Collection. Digitized by eGangotri