पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशर्मरतिः ¦ ष्ट ==" ` | ॐ गोभिलस्परतिः। # ४२

पार्वाहुविददशपर्वपूरिता क॑साहिन इ ---------- श श इ म व 1 तत्युवपूरमात्र शा । देवेन तीर्थेनच हृयते इविःसङ्गारिणिखर्थिषि ९॥ ऽन प जुहोत्यशन व्यङ्गारिणि च मानपः। मन्दाभिरामयावी च दर्द्रिथस

के

जायते ॥ (स्षपिदे दात्य ~ पराध ॥ ~, | ्‌ शन (भास द्‌ कदचन | आरोग्यमिच्छताऽऽु्च भियमत्यन्तिशी ॥२२५॥ सखेनैके धमन्स्यमि य॒खा ५ ।न क याद्मिषमनं यद्वा व्यजनादिना

| न्त्य "ऽ भन्यजायत । नाभिं भरखेने (8 कः (2

। न स शसनेति च यलो फिके योजयि ॥ ४ र | राच च 0 तित्थं स्नायाद्नाठ्रः । दन्तान्माल्य नदौ गृहै वा उत्थाय नेष र ५५ युलमभोटितयु । सत्वक्चन्द्नकाषटं स्यात्तद्रेण प्रधावयेत ॥१३ र ९ वभूता समाहितः | परिजप्य च मन्त्रे मक्तयेद्न्तथावनम्‌ १३8

@

रां 0 9 ५ प्र 9 प्‌

त व + सुवश्च न च । ब्रह्ज्ञां च मेधां च त्वं नो दहि ` वरस्पते ॥१४

ना त श प्नस्वलाः । तासु लानं च दुर्वी वजयित्वा स द्रगाः ॥ १४१ ॥ सा न विद्यते । न ता नदी शब्दषाहा गर्त्ते परिकीर्तिताः ॥१४द्‌॥

टपाक्मणि चोत्से प्रेवस्नाने तथे

। स्नानं तथे च । . चन्दरघूर्यग्रहेः चे वेद्‌। श्‌ ह्र ४ 0 [ 2 9 चन्द्रष्यग्रहे चत्‌ रजोदोषो | विद्य १ प दिश । नला्थिनोऽथ पिहरो मरीचाचास्त्वय ण रौ

समागमस्तु येषां तत्र हत्या पोना क रल समाधितः । संपिर; शरीरेण पर्वनुक्तजल च्छदाः ॥१४७॥

  • कामारादीन्कन्यश्ना ध्र वृष | आुष्मिकान्यपि अख्णनाप्लुयात्स न संशयः ॥

अशुच्यशरि दिन शच्यशुचिना दत्तमासभच्छ जलादिनाअन्तगतदशाह।स्त॒ प्रेता रक्तासि यज्ते ॥१४६॥

सवधु न्यम्भःपमानि स्युः सि भूतले पि माने स्युः सब।एयम्मांसि भूतले । ङृपश्थान्यपि सोमाकग्रहणे नात्र संशयः ॥९५०॥


इति श्रो गोमिलप्रोक्ते कसप्दीपे प्रथमः प्रपाठकः | १॥ `

-:०:-:°-

( अथ द्वितोयः प्रपाठकः ¦ )


५ प्रथ्त्य(मि सं$ #पासगकं विधिषर । अनः कमंसां पिपर संभ्याहीनो यतः स्मृतः ॥१॥ र ध >२॥ ५ । हस्वा; प्रचरणाय स्युः इशा दीषस्ति बहि षः ॥२ ॑ |

प्यक्तमतः सभ्यादिक्मशि । सव्यः सोपुग्रहः कार्यो ॥२॥ `

मतः सव्यः ; काणा दक्निणः सपवित्रकः ॥३।

मा परक्षिप्य समन्ततः । शिरसो मार्जनं या्कुशैः सोदकबिन्दुभिः ॥४। ॑

य पः स्वश्च सावित्री च रतीयका । अब्देवतस्तच्थैष चतुथं इति भाजनम्‌ ॥१॥

तस्च एथेता महाग्याहुतयोऽग्ययाः । महर्जनस्तपः सत्यं गायत्री च शिरस्तथा ॥६॥

((.0- 421048111/820॥ 181 0661010. 14111260 0 66810011