पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टाद्शस्तिः | - # अत्रिसंहिता । # ~ ` ` १३ चाणवलान पदा इक्क बाहव पि न= दा शड्क्तं चातुवण्य॑स्य निष्छृतिः । चान्द्रायणं चरद्िमः चव्ः सांतपनं चरेत्‌ ॥ प्ड्रात्रमाचरद्श्यः पश्वगव्यं तथेव च । तरिर्रमाचरेचछर्रो दानं दत्व विशुष्यति ॥१७७॥ ` बाहमणो इचमारूढशाण्डालो मूलसस्रशः । फलान्यतति स्थितस्तत्र प्रायथितं कथं भवेत्‌ ॥१७८ लयन्तमरुज्ञाप्यं सवासाः स्नानमाचरेत्‌ । नक्तमोजी भवेदटिभो रतं प्राश्य विशुध्यति ॥१७६॥ दक्समारूढाण्डालो ब्राह्मणस्तथा । फलान्यत्ति स्थितस्तत्र ्रायथि सं कथं भवेत्‌ ॥१८०॥ ` बक्मणान्तमलुज्ञाप्य सवापराः स्नानमाचरेद्‌ । अहोरात्रोषितो भूत्वा प्श्चगव्येन शुष्यति ॥१८१॥ ९ऊशाससिमारूढशाए्डालो ब्राहमणो यदा । फलान्यत्ति स्थितस्तत्र प्रायधित्त कथं भवेत्‌ ॥१८२ रिरा्रोपोषितो भूत्वा प्वगव्येन शुध्यति । जिया म्लेच्छस्य संपकच्डद्धः सातपनेतथा ॥१८ ततृषच्छु पनः छता शुद्धिरेषाऽभिधीयते । संवर्तेत यथा भायीं गला म्लेच्छस्य संगताम्‌ ॥१ छ „उ स्नानमादाय धृतस्य पराशनेन च । स्नात्वा नय दकव धतं प्राश्य विशष्यति १८५॥ संहीतामपत्याथंमन्य ९प तथा पनः । चाण्डलम्लेच्छशपचकपालव्रतधारिणः । १८६ अकामतः बियो गत्वा पराकेण विशुध्यति । कामतस्तु प्रह्तो बा तत्समो नत्र व । १२८ ( च एव पुर्षरस्तत्र गमा भूता प्रजायते । तैलाभ्यक्तो ध्रताभ्यक्तो विण्मूत्रं रुते द्विजः ॥१८ का तेलाभ्यक्तो दृताभ्यक्तथाण्डालं स्णशते द्विजः । अशेरात्रोषितो भूत्या पशचगव्येन श्यति ॥१ र केशकीटनखस्नायु अस्थिकरटपेव च । स्एषट्वा नय्‌.दके स्नात्वा धृतं प्राश्य विशुध्यति ॥१६० । मतस्यास्थिज्बुकास्थीनि नलशकििकपदिं शाः । स्पष्ट्वा स्नाता हेमतसषतं पीता विशभ्यति॥१९१ | गोले कन्दुशालायां तेलघकरदुचक्रयोः । अमीमांस्यानि शौचानि सीणां च व्याधितस्य च न स्त्री ष्यति जारेण ब्राह्मणोऽवेदकमंणा । नाऽऽ्पो मूत्रपुरष(म्गां नाभिदंहनकमंसा ॥१8 | पूं सिः एरथश्ताः सोमगन्धववंवद्ठिभिः । य॒ज्ञे मानवाः पथान्नता दुष्यन्ति कर्हिचित्‌ ॥ १8 र | असवशस्त॒ यो. गमः ज्ञीणां योनौ निषिच्यते । अशुद्धा सा भवेबारी यावद्भभ न णि ॥ १९१ | बिश्ुक्त त॒ ततः शल्ये रजश्वापि प्रहश्यते । तदा सा शुष्यते नारी विमलं काश्चनं यथा ॥ १९६ । ौ स्त्य रिभरतिपन्ना या यदि वा परिभरतारिता । बतान्नारी भथेक्ता वा चौरथ॒क्ता तथाऽपि बा ॥१९७ | न त्याज्या दूषितो नारी न कामोऽस्य विधीयते। ऋतुकाल उपासीत पुष्पकालेन शध्यति॥ । रजकथमकारश्च नटो बुरुड एष॒ च । कैवर्तमेदमि ते ाः (५ ।

8 द्भिन्नाश्च सप्तेते चान्त्यजाः स्परता; ॥१९8॥ एषां गत्वा सियो मोदाद्श्ला च प्रतिगृह्य च । डच्धव्दमारेज्जञानादज्ञानादेन्दषद्वयभ ॥ सष््शक्त्वा तु या नारी २ पापकमंमिः । प्राजापत्येन शुध्येत ऋतुप्रज्वशेन त॒ ॥२ क ॥ व स्वयं वाऽपि परमरारतया यदि । सदुयक्ता त॒ या नारी प्राजापत्येन शभ्यति ॥२०२॥ आरन्धदाषतपतां नारीणां यद्रो भवेत्‌ । न तेन तद्वतं तासां विनरयति कदाचन ॥ २०३॥ मवतसछङम्भेष यत्तोयं॑पिबति द्विजः । एषडुपादेन शभ्ये पुनः संसारमहीति॥। २० 9 अन्त्यजस्य तु ये इृत्ता बहुपुष्पफलोपगाः | उपभोग्योस्त ते सर्वे पुष्पेषु च फलेषु च ॥२०१५। |

((.0- 42148111 81 (0601010. [10411260 0 66810011