पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४

  • लघ्वाश्वलायनस्मृतिः *

[अष्टादशस्मृतयः प्राङ्मुखी कन्यका तिष्ठेद्वरः प्रत्यङ्मुखस्तथा । वस्त्रान्तरं तयोः कृत्वा मध्ये तु वरकन्ययोः ॥२०॥ परस्परमुखं पश्यन्मुहूर्ते चोक्षतान्क्षिपेत् । वरमूनीति कन्याऽऽदौ कन्यामूर्ध्नि वरस्तथा ॥२१॥ गाथामिमां पठेयुस्ते बाह्मणा ऋक्च वा इदम् । क्षिपेयुस्तेऽक्षतान्विप्राः शिरसोरुभयोरपि ॥२२॥ विष्ठेत्प्रत्यङमुखी कन्या प्राङ्मुखः स्याद्वरस्तथा । मन्त्रेणानृक्षराश्चैव भवेत्स्थानविपर्ययः ॥२३॥ अक्षतारोपणं कुर्यात्पूर्ववच्च व कन्यका । श्रियो मे कन्यका यात्प्रजायै स्याद्वरस्तथा ॥२४॥ त्रिवारमेवं कृत्वा तु कन्यां दद्याततः पिता । शिष्टाचारानुसारेण वदन्त्येके महर्षयः ॥२॥ लक्ष्मीरूपामिमां कन्यां प्रददेद्विष्णुरूपिणे । तुभ्यं चोदकपूर्वी तां पितृणां वारणाय च ॥२६॥ वरगोत्रं समुच्चार्य कन्यायाश्चैव पूर्ववत् । एषा धर्मार्थकामेषु न त्याज्या स्वीकृता यतः ॥२७॥ दाता वदेदिमं मन्त्रं कन्या तारयतु स्वयम् । अक्षतारोपणं कार्य मन्त्र उक्तो महर्षिभिः ॥२८॥ इहापि पूर्ववत्कुर्यादक्षतारोपणं सकृत् । यज्ञो मे कन्यकामन्त्रः पशवो मे वरस्य च ॥२६॥ ईशानकोणतः सूत्रे वेष्टयेत्पञ्चधा तयोः । परि त्वेत्यादिमिमन्त्रैः कुर्यात्तच्च चतुर्गुणम् ॥३०॥ रक्षार्थ दक्षिणे हस्ते बघ्नीयात्कङ्कणे तयोः । विश्वचा साविकं पुंसः कन्यायास्तद्धवीतथा ॥३१॥ कन्यायै वाससी दद्याधु वमित्यनया वरः । तयोरुमे ते बघ्नीयानीललोहितमित्यूचा ॥२२॥ बन्नीयात्कन्यकाकण्ठे सूत्रं मणिसमन्वितम् । माङ्गल्यतन्तुनाऽनेन मन्त्रेण स्यात्सदा सती ॥३३॥ पुण्याहं स्वस्ति वृद्धिं च त्रिसिब याद्वरस्य च । अनाधृष्टसुभौ मन्त्रावापो ह्यानः प्रजा तथा ॥३४॥ नमस्कुर्यात्ततो गौरीं सदा मङ्गलदायिनीम् । तेन सा निर्मला लोके भवेत्सौभाग्यदायिनी ॥३५॥ दंपती तु बजेयातां होमार्थ चैव वेदिकाम् । वरस्य दक्षिणे भागे तां वधूमुपवेशयेत् ॥३६॥ आधारान्तं ततः कुर्यादुपलेपादि पूर्ववत् । सूत्रोक्तविधिनो कर्म सर्व कुर्यात् चैव हि ॥३७॥ अग्न आऍषि तिस्रोञ त्वमर्यमा प्रजापते । हुत्वा त्वान्याहुतीरेवं सूत्रोक्तं पाणिपीडनम् ।।३८।। वरस्त्रिः प्रोक्षयेल्लाजाशूर्पस्थानमिधारयेत् । अमिधार्याञ्जलिं तस्याः पूरयित्वाऽभिधारयेत् ॥३६॥ अञ्जलीन्पूरयेद्धृत्वा लाजान्वना विवाहिके । विच्छिन्नवह्निसंघाने पति जान्द्विरावपेत् ।।४०॥ हुत्वा लाजास्तथा होमं हुत्वा कुर्यात्प्रदक्षिणम् । सोदकुम्भस्य चैवाग्नेरश्मानमवरोहयेत् ॥४१॥ विधिरेष विवाहस्य प्रत्याहुतिप्रदक्षिणम् । मन्त्रोऽर्यमणं वरुणं पूपणं लाजहोमके ॥४२॥ अवशिष्टान्वरो लाजाशूर्पकोणेन चैव हि । अभ्यात्मं जुहुयात्त ष्णीमिति यज्ञविदां मतम् ॥४३॥ यदि बद्धे शिख स्यातां कन्यकावरयोरपि । प्रत्यूचं च शिखे बद्धा तूष्ण परस्य मोचयेत् ॥४४॥ इष इत्यादिमिर्मन्त्रैरीशान्यां चालयेद्वधूम् । गत्वा पदानि सप्ताथ संयोज्य शिरसी च ते ॥४५॥ कुम्भस्य सलिलं सिञ्च दुभयोः शिरसोः स्वयम् । सौभाग्यजननी देवी स्मृत्वा दाक्षायणीं शिवाम् ।। ततः स्विष्टकदादि स्याद्धोमशेष समापयेत् । अहाशेषं च तिष्ठेता मौनेनैव तु दंपती ॥४७॥ घुवं चारुन्धती दृष्टा विसृजेतासुभौ वचः । पतिपुत्रवती चाऽऽशीस्तयोर्दद्याद्यथोचितम् ॥४८ CC.O- Jangamwadi Math Collection. Digitized by eGangotri