पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॑ | ¶.

1. धः

॥ वि = ` ^


| गहनं इणठलादीनि दणडन्वानि ब पतत. इण्डलदीनि दण्डान्तानि च धार




अ्टादशस्छरतयः 1 % लणा्लायनस्परि, ५ - ०

पुनरागरय संतिष्ठदाधाय समिधं च त्‌ । आयन्यभिपि पै कं पठनाच्छस्डिादय 7 तः प्श्येत्समाषर्तनकं १९. सयृतमित्यादिन्भन्त्राञ्जपि १ १ कृतवा तु स्नातः पश्येत्समावर्तनकं भवेद्‌ । ममाग्ने पित्वा प्रधधपेत्सयष्‌ ॥५॥

ष्ट्वा पदों नमस््याद्गुरोतेति तत्फलम्‌ (८ ॥द पर| न नक्तमिति तः चविष्टछतं इत्वा होमशेषं समपयेत्‌ । लमेदा्ञां विव


हाय गुरनषु्य मेखलाम्‌ |= ॥

` सरमाश्तस्य बे भोज्जीं होमान्ते चैव पट्दृचः । उदुत्तमं पुषुगधीति मन््ेयानेन मोचयेत्‌ ॥६॥

इत्याश्वलायनस्मृतो गोदानादित्नय भरकरणम्‌ । १४॥

(८ भथ विवाहप्रहरणम्‌ १५) सवामा्माशां च गृहस्थाभम उत्तमः । तमेवाऽऽभित्य जीवन्ति श चेवाऽऽभमा इह ॥१ $लजां श्॒ठसीं स्वाङ्गीं सवासां च मनोहराग्‌ । सनेत्रा सुमगां अन्यां निरीकतय वर्येदबुषः ॥२ । ` स्नातकाय सुशीलाय इलो्मभवाय च । दधाद्वदिदिे इन्याएमिताय राय च ॥ ३॥ भचायः स्नातकादीनां मधुपानं चरेद्‌ । सखयष्ोक्तमिधानेन विवाहे चं महामते ॥४॥ मधुनाऽ्ऽज्येन वा युक्तं मधुपकां मिं दंपि । दभ्यलामे पयो राह" मलाभे त बै गुडः ॥१॥

निदभ्यात्तं नवे कस्ये तस्योपरि पिधाय चः । वेषटविषटरेरेष मधुपक तद्व्यते ॥६॥ `

भणानायम्य संकल्प्य विष्टरायचनं भवेत्‌ । वित ादहं पर्णं मेनेन विष्टरम्‌ ।॥७॥ प्रपश्य तथा दत्वा द्ादाचमनीयकरम्र्‌ । पिविजलं चागृतोपस्तरणमसीति मखतः ॥2८॥ भआचमेन्मधुपरकोऽयं मित्रस्येति मिरीषयेत्‌ । देवस्य त्वेति वदवादञ्जलौ प्रतय च॥8॥

` | रद्य करे सव्ये धत्वा मन््रं जपनम । अङ्गषठानामिकाभ्ां विसतदवाऽ्ोडयेदरः ॥१०॥ मधुर किपेत्किचिददसभस्तवेति षतः । भूतेभ्यस्त्मोत्विपेन्िस्तं निदष्यादृरत् माननम्‌ ॥११॥ ` ^

कतांऽऽदाय सषृद्धस्ते मधुपक वरस्य च । नपेदथ परिराजोऽथ प्राशयेतयुनरोचमेव्‌ ॥१२॥

1 बयवरस्याय श्रपितामहपूवंक

| पूषेवच्च विधानं स्यान्मन््रोऽन्यः भ्राशने भवेद्‌ । उक्तं छत्र त्िजानीयात्तीये प्राशने तथा ॥१३॥ , | उत्तराचमनं षीत्वा सत्यमित्युदकं पिबेत्‌ । दविराचम्योत्छनन्माता राणां मन्तो वरः ॥१४॥ ` ` | पेतः कतांऽ्चयेदेनं गन्धष्याचतादिमिः । षराय बाषषी दद्यादुपवीवादिक. च हि ॥१५॥ __ ` | -परयेचचतुरो विप्रान्कन्यकावरणाय च॒ । कन्यासमीपमागत्य कििगोत्रपुरः सरष्‌॥१६॥ _ १. ।. प्रपौतपोतुतरेष चतुध्यन्तं -षरोप च॥१७॥ | गोते चेवाय संबन्धे पष्ठी स्यादवरन्ययोः । षरे बीं कन्यायां विमकतिष्तीथव द ॥१८॥ | भागयेयुः परुगमन्ताघ्क्तं कन्यां फनिकरदत्‌ । देवीरचं पठन्तय नवेुसते हिषे


` ८.0 12108171५/80] 12111 (01661100. 1411260 0/ 60800011 क

ब. 1