पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ष्टादशस्परतयः | # लघ्वा नन



= व व~ वाटि हा ` । 1 वाप यथक्मम्‌ । सूतेस्योऽपि वत्ति रार दधासात्रय धै = ्रदिवानयोऽन्नं दथातितामहादितः । हतशेषं च भूमयो य इट मन न्य पापाद्‌ ष समासुन्य तथातरिषि । शन्ता एृथिीति मन्वे गं योव ॥१४१॥ तिन महायज्ञोनिस्यशाः छक निना । अरष्यन्ता पतक संध्या स्नानं स्यादपे ए प षदा हृत्वा ततय चाभ्युदये तथा । सामीदवादिभ्यो मवं विनिषेदयेद 1

धूपकः विना रातौ द्विजपाद्‌मिपेषनम्‌ । न इयातूजयदविानन्धपुणोवतादिभिः

ततो विरोन्समभ्यच्य तथाविभवसारतः। दचयादकं यथाशि मिक्ताऽतिधिम्य ए न 1 अन्नमामं च गे भिक्षां दथादडदर्दिजः । स स॑बदुतः पक्षादन्नायपरि च यद्भवेत्‌ ॥१ 0 नित्यं द दाति यः साधुर वैद्षिदो युखे । क्तः स्यादुरितात्तपादुबरह्मप्ायुज्यमरनुते ॥१५०॥ परा्नत्वागिनाभेव दधादामं विशेषतः । भन्नाद्शगुणं पुण्यं लमेदावा न. संशयः ॥१५१॥ मित्ता ददानत विप्राय यतये ब्रह्मचारिणे । ष सवर्नंमते कःमांस्ततो याति प्रं गतिम्‌ ॥१५२॥

दत्त नेव पुनद्यादपक्' पृकमेव घां । पुनश दीयते मोहामऱं परतिपते ॥ १५३॥

~ ¶ष्यषगंसमोपेतो युज्ञीयान्सह बन्धुभिः । भोजने परिविष्टं ` गायश्या चाभिमन्वयेत्‌ ॥१५४॥

उच्छषटस्पशने स्नायाद्त्राह्मणो िधिवर्जितम्‌

| । । प्रणि चालयेच्छाद्धं खयं शिष्योऽथ बा य॒ एपार्रुचिनं स्यादनिन्धामन्त्रणाहते । कदा

| इच्छ्टस्पशने चैव सुज्ञानश्च मवेवदि । पत्रस्थं चा न पूयुन्या सस्रत चानन रः ध्यजेदमभिम्पन्निवप्र 4 पद्त्र । वपनुधाधाद्मयुत


तवं त्वेन मन्तरेण जलेन परिषेचयेव्‌ । ततो बरित्रयं इर्यनमन््ेयापः पिवेदथ ॥१५१॥ पमायाथ च चित्राय भूतेम्थो नम उर्‌ । दन्वाऽपतोपस्तरणमषीत्युक्त्वा पिबेदपः ॥१५६९॥

गृहणीयादाहुरीः पृश्च सपवित्रेण पाणिना । त्यक्ता पतरि्रप श्नीयादली तलपुनराचमेव्‌ ॥१५७॥

एतरवान्पिवमांथैव युक्त्वा भाद्धीयभोजनम्‌ । न इयाद्धोजने मौनं पश्च प्रंणाहु ीर्भिना ॥१५८॥ पइक्तिमेदेन यो यङ्क्ते ग्र समत्रमपिं द्विजः। अं स केवलं यङ्क इत्ीजायते ध वभू ॥१५६॥ उत्तराचमनं पीत्व! खं प्रालयेच्छचिः । थञ्जीतेम्यस्तो दधाचाम्बूलं भलथद्धये ॥१९०॥

धेक्तवा चेव स्यं विप्रः कुयत्तिम्बूलव्ंणम्‌ । ततो नयेददः शेषं भत्यदिश्रगणादििः ॥१६१॥

च । उपोष्य रजनीमेशं प्श्चगन्य पिवेच्छु चः ॥१६२॥ द्‌ । मोहाद्विभः सपशेवस्तु स्नानं तस्व .तिधीयते ॥१६३॥ | ब्रहमव्रिद्धोजनोच्छिपत्रचाल ध ॥१६४॥

वा सथं 8९ ल ल्प प्राणिपादं च दिराषान्तः शुषिभवेत्‌ ॥१६५॥ पिमयैव सयं इयद्‌ द्विजडकपात्र वारनम्‌ । | अर्सस्छृतो न च जली च न चान्धश्रालयेत्कवित्‌ ॥ विर्स्यादापदि हु नैव नित्यं रराचन ॥१६७॥ परि बाऽश्नीयादननं पात्रस्थितं च यत्‌॥१६८॥ रीं च शतं जपेत्‌ ॥१६६॥

एशेभ्वषटुच्छषट; शवानं शद्रमथापि धानं शूद्र" तथोच्छि्टमदुच्छिषटो न संस्पशे