पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • लघ्वाश्वलायनस्मृतिः *

7 १०७ मार्जयेदथ चाङ्गानि गायच्या चाभिमन्त्रितम् । मस्तके च मुखे बाह्वोह दये पृष्ठदेशके ॥१६॥ ब्रह्मादयश्च ये देवाः, कृष्णद्वैपायनादयः । सोम इत्यादयः प्रोक्ताः पितरो जलतर्पणे ॥२०॥ पन्या दूषितं तोयं शारीरमलसंभवम् । तस्य पापस्य शुद्धयर्थ यक्ष्माणं तर्पयाम्यहम् ॥२१॥ विप्रः स शुचिः स्नातो ह्यस्पर्शस्पर्शनं विना । कालत्रयेऽपि कर्हिः स्वाध्यायनिरतोऽपि च ॥२२॥ अशक्तश्चेन्जलस्नाने मन्त्रस्नानं समाचरेत् । आपोहिष्ठादिमिर्मचैखिमिश्चानुक्रमणे तु ॥२३॥ प: पादशिरोहत्सु शिरोहत्पत्सु चार्धतः । हृत्पादमस्तकेष्वेवं प्रत्यचा. मार्जयेदथ् ॥२४॥ स्तके मार्जनं कुर्यात्पादैः प्रणवसंयुतै बाह्यशुद्धिरनेन स्यादन्तः शुद्धिरथोच्यते ॥२५॥ प्रणवेन पिवेत्तोयं गायच्या चामिमन्त्रितम् । सद्यस्तेन भवेच्छुद्धः स्नातोऽपि हि सरित्सु च ॥२६॥ समाहितमनो भूत्वा ब्राह्मणः सर्वदाऽपि हि । स्मरेनारायणं शुद्धो घारयेदम्बरं शुचि ॥२७॥ परिघाने सितं शस्तं वासः प्रावरणे तथा । पट्टकूलं तथा लामे ब्राह्मणस्य विधीयते ॥२८॥ श्राविकं त्रसरं चैव परिधाने परित्यजेत् । शस्तं प्रावरणे प्रोक्तं स्पशंदोषो न हि द्वयोः ॥२६॥ भोजनं च मलोत्सर्ग कुर्वते सरावृताः । प्रक्षाल्य सरं शुद्धं दुकूलं च सदा शुचि ॥३०॥ प्रावृत्य परिधायाथ प्राङासीनः समाचरेत् । कुशपाणिबिराचान्तस्तीरे सलिलसंनिधौ ॥३१॥ प्रणवेन द्विराचामेबक्षिणेन तु पाणिना । उभौ हस्तौ च गन्लौ दावोष्ठौ पाणिद्वयं स्पृशेत् ॥३॥ पादद्वयं शिरश्चाऽऽस्यं नासारन्ध्र च चषषि । श्रोत्रे नाभिं च हृद्देशं शिरथांसौ स्पृशेत्क्रमात् ॥ प्राणानायम्य संकल्प्य ततः संध्यामुपास्महे ॥३४॥ आप इत्यादिमिः पादैर्नवनिर्मार्जनं चरेत् । बलं यस्य क्षयायेति प्रक्षिपेत महीतले ॥३५॥ आपो जनययानेन स्वंशिरः परिषेचयेत् । सूर्यश्चेत्य- नुवाकेन प्रातःकाले पिवेदपः ॥३६॥ आपः पुनन्तु मध्याह्न सायमग्निश्च मन्वनः । आचम्याथ पुनश्चाप इत्येभिर्नवभिः क्रमात् ॥३७॥ ऋगन्ते मार्जनं कुर्याद्विधिनाऽनेन बबूचः । ऋतं चेत्यमि मन्त्रयापः समाघ्राय तिपेदधः॥३८॥ ऋतं चेति त्रयचं वाऽपि जप्त्वा तदनवेक्षितः । समाचम्य ततस्तिष्ठेदिशश्चाभिमुखो रवेः॥३६॥ जलमञ्जलिनाऽऽदाय गायच्या चाभिमन्त्रयेत् । दद्योदयॆवयं तिष्ठस्त्रिषु कालेषु बहधुचः ॥४०॥ प्रातमध्यानयोरप्सु क्षिपेत्सायं महीतले । मध्याहने तु विशेषोऽयं अदद्याद्धस इत्यूचा ॥४१॥ आकृष्णेन द्वितीयाध्य गायत्र्याच तृतीयकम् । उपतिष्ठन्समाचम्य तिष्ठे- दभिमुखो रवेः ।।४। उदुत्यं चित्रमित्येतज्जपेत्सुक्तद्वयं च हि । तुष्टस्तेन भवेत्स्र्यः स आत्मा जगतो हि वै ॥४३॥ तेनैव सक्तजाप्येन हरेरचनकृद्भवेत्। आचमेदुपविश्याथ प्राणायामत्रयं चरेत् ॥ वै ध्यात्वा देवी कुमारी च तत्तत्कालानुरूपिणीम् । जपेत्प्रणवपूर्वाभिन्याहतीभिः सहैव तु ॥४५॥ विसभिभूः प्रभृतिभिर्गायत्री ब्रह्मरूपिणीम् । ब्रह्मचारी गृहस्थच शतमष्टोत्तरं जपेत् ॥४६॥ कालत्रयेऽप्यशक्तश्चेदष्टाविंशतिमेव वा । ततः कुर्यादुपस्थानं जातवेदस इत्यूचा ॥४॥ तिच्छंयोरनुवाकेन शान्त्यर्थे जप ईरितः । प्रागादि च दिशं नत्वा मन्त्रस्थाश्चैव देवताः ॥४८॥ स्तुत्वा नत्वा ततः संध्यां सामांरांज्याभिरक्षतु । ब्रह्माणं हरिमीशानं तचच्छक्ति क्रमेण तु ॥४६॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri