पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः] ।

  • लघुहारीतस्मृति: *

१०५ विद्यु ताभिहतानां च राज्ञा सिंहेन वा पुनः। मृते ग्राहगृहोते वा एकरात्रमशौचकम् ||८|| बामणार्थे विपनानां दीनानां गोग्रहेषु च । एकरात्रमशौच स्यादिति शातातपोऽबूवीत् ।।८।। मित्र राष्ट्रसंपाते आगताया तथाऽऽपदि । उपसर्ग मृतानां च सयः शौर्ण विधीयते ॥१०॥ अहस्त्वदत्तकन्यासु प्रदत्तासु भवेव्यहम् । पक्षिणी संस्कृतस्त्रीषु स्वस्त्रादिषु विधीयते ॥११॥ आचार्य स्वमुपाध्यायं पितरं मातरं गुरुम् । निहत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ॥१२॥ मातापित्रोस्तु यत्प्रोक्तं ब्रह्मचारी तु पुत्रकः । व्रतस्थोऽपि हि कुर्वीत पिण्डदानोदकक्रियाः ॥१३॥ भवेदशौच नैतस्य न चाग्निस्तस्य लुप्यते । स्वाध्याय च प्रकुर्वीत विधिवत्पूर्वचोदितम् ॥१४॥ एकादश्यां त्रिपक्षे च मासे संवत्सरे तथा । अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निपेत् ॥६५॥ पितन्यजति यः पूर्व देवांस्त्यक्त्वा तमोधिकः । पितरस्तस्य तच्छ्राद्ध' वर्जयन्त्यशुचिं यथा ॥१६॥ माता पितामही चैव तथैव प्रपितामही । एतास्तिस्रः स्त्रियो योन्याः पितृवन्मातृकर्मणि ॥१७॥ ब्राह्मणाः कम्बला गावः सूर्योऽग्निरतिथिर्गुरुः । तिला दर्भाश्च कालच दशैते कुतपाः स्मृताः ॥८॥ दिवसस्याष्टमे भागे मन्दी भवति भास्करः । सः कालः कुतपो नाम पितृणां दत्तमक्षयम् ॥६६॥ श्राद्धं कृत्वा परश्राद्ध यो भुञ्जीत स दुर्बलः । पतन्ति पितरस्तस्य लुप्तपिण्डोदकक्रियाः ॥१०॥ प्रदेव द विप्रेभ्यः शृतं वा यदि वाऽशृतम् । तेनोग्नौकरणं कुर्यात्पिण्डास्तेनैव दिपेत् ॥१०१।। रात्रौ श्राद्धं न कुर्वीत रावसी कीर्तिता हि सा । संध्ययोरुभयोथैव सूर्ये चैवाचिरोदिते ॥१०२॥ सर्वस्वेनापि कर्तव्यमक्षय्यं राहुदर्शने । दानं यज्ञस्तपः श्राद्धं प्राहुर्धर्मविदो जनाः ॥१०॥ ऋतुयज्ञविवाहेषु संक्रान्तिग्रहणेषु च । सर्वदानं तदस्तीति सर्वत्रैव तदुच्यते ॥१०॥ वर्षे वर्षे तु कर्तव्या मातापित्रोस्तु सस्क्रिया । अदैवं भोजयेच्छाद्ध पिण्डमेकं तु निर्बपेत् ॥१०॥ बनन्यां संस्थितायां तु सपिण्डीकरणान्तिकम् । पैतृकं तु भवेद्गोत्रमूर्ध्व तु पितृपैतृकम् ॥१०॥ कृत्वा मातुः स गोत्रेण पिण्डनिर्वपणं सुतः। कुर्यान्मातामही नां च मातुलेन विधानवित् ।। चतुर्थे पञ्चमे चैव नवमैकादशेऽहनि । यदनं दीयते जन्तोर्नवश्राद्ध' तदुच्यते ॥१८॥ 'सप्तमात्परतो यस्तु नवमात्पूर्वतः स्थितः । उमयोरपि मध्यस्थः कुतपः प्रोज्यते बुधैः ॥१०॥ मध्याह' समये चीणे क्षीणशेष दिशाकरे । आपुरं तद्भवेच्छ्राद्ध' पितां नोपतिष्ठति ॥११०॥ । पूर्वमर्धाङ्गजच्छायामुहूर्त रौहिणं स्मृतम् । तस्मात्सर्वप्रयत्नेन रौहिणं तु न लक्षयेत् ॥१११॥ रोहिणं लघयेज्ज्ञानादज्ञानाद्वा विचक्षणः । आसुरं तद्भवेच्छ्राद्ध' पितों नोपतिष्ठति ॥११२॥ कोलोत्सवविभक्तेऽपि न कश्चित्प्रभुतां व्रजेत् । माग एव हि कर्तव्यो न दानं न च विक्रयः ॥११३॥ अविमज्य सगोत्राणामासहस्राद्धनादपि । यज्ञ' क्षेत्रं च पत्रं च कृत्वाऽनमुदकं त्रियः ॥११॥ 1 जाता येऽपि चाजाता ये च.ग्रमें उपस्थिताः । वृचि तेऽपि हि काचन्धि वृचिदानं न सिध्यति ।। । .