पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः] १०३

  • लघुहारीतस्मृतिः । *

प्रमचारी यदाऽश्नीयात्तस्य शुद्धिःकथं भवेत् ।।२६।। उपवास नरः कृत्वा द्वादशाई पृथक्पृथक।। । कृत्वा शुद्धिमवाप्नोति ब्रह्मचारी न संशयः २७।। औषध स्नेहमाहारं ददगावामणेषु च । दीयमाने विपत्तिः स्यात्पुण्यमेव न पातकम् ॥२८॥ अस्थिभङ्गं गवां कृत्वा लाङ्गुलस्य च कर्तनम् । पातन शृङ्गकर्णानां मासाध यावकं पिवेत् ।।२६।। वोढव्यस्तु पशुस्तावद्यावद्ढवणो भवेत् । तद्रूपां दक्षिणां दचा ततः पापाद्विमुच्यते ॥३०॥ यत्र यत्र स्थितो गोघ्नः प्रायश्चित्त प्रकल्पयेत् । दशरात्रमनाहारः पञ्चगव्येन शुध्यति ॥३१॥ बाह्मणानां स्पृशेत्पादान्गां च दद्यात्पयस्विनीम् । प्रायश्चित्तमिदं तस्य मुच्यते नात्रसंशयः ॥३२॥ अशीतिर्यस्य वर्षाणि बालो वाऽप्यूनपोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रिो रोगिण एव च ॥३३।। असमर्थस्य बालस्य मातावा यदि वा पिता। तुमुद्दिश्य चरेत्कृच्छु व्रतं तस्य न लुप्यते ॥३४॥ गर्भस्थः पञ्चवर्षः स्यात्कामचारस्तु सस्मृतः। न भावयति तत्तस्मात्प्रायश्चित्त न विद्यते ॥ अकृत्वा पादशौचं तु तिष्ठन्मुक्तशिखोऽपि वा । विना यज्ञोपवीतेन आचान्तः पुनराचमेत् ॥३६॥ अन्ने भोजनसंपन्ने मक्षिकाकेशदूपिते । तदुद्धृत्य स्पृशेचोपस्तच्चानं भस्मना स्पृशेत् ॥३७॥ हस्तेऽश्नन्ती मृन्मये वा निशि स्याक्षितिशायिनी । रजस्वला चतुर्थेऽह्नि स्माता शुद्धिमाप्नुयात् ॥ ताम्बूले कटुकेषाय भुक्तस्नेहानुलेपने । मधुपर्के च सोमे च नोच्छिष्टं मनुरवीत् ॥३६॥ आहारे मैथुने चैव प्रस्रवे दन्तधावने । स्त्राने भोजनकाले च पसु मौनं समाचरेत् ॥४०॥ स्नानं कृत्वा तु ये केचित्पुष्पं गृह्णन्ति वै द्विजाः।देवतास्तन्न गृह्णन्ति मस्मी भवति काष्ठवत् ॥४१॥ पृथक्पानं पुनः स्नानं सामिषं पयसा निशि । दन्तच्छेदनमुष्णं च समसक्तूपजियेत् ॥४२॥ दधिसर्पिः पयः चौद्रभाण्डे दोषो न विद्यते । मार्जारश्चैव दर्वी च मारुतश्च सदा शुचिः ॥४३॥ आमिषस्य तु यो भाण्डे पक्कमश्नाति मोहितः । कुशमूलविपक्कन व्यहं क्षीरेण वर्तयेत् ॥४४॥ वर्धितं द्विगुणं यत्स्यात्पुनस्तेनैव वर्तते । या मातुः कुरुते वृद्धिर्न सा वृद्धिर्विधीयते ॥४॥ मूले तु द्विगुणी भृते रिक्त सिद्धे तथोदिते । मूलतस्तु भवेद्बुद्धिश्चतुर्भागेण नान्यथा ॥४६॥ स्वादुको वित्तहीनः स्यान्लग्नको वित्तवान्यदि । मूलं तस्य भवेद्देयं न वृद्धिातुमर्हति ॥४७॥ द्विगुणं त्रिगुणं वापि यः साधयति लग्नकम् । राजग्राह्यं च तद्र्व्यं साधको दण्डमहति ॥४८॥ उच्छिष्टमेव भोकाव्यं स्त्रीपशुपिनस्तथा । अनुच्छिष्ट तु यो मुक्ते तं भोगं दापयेन्नृपः ॥४६॥ अनुच्छिष्टं तु यद्द्रब्य दासक्षेत्रगृहादिकम् । स्वरलेनैव भुञ्जानश्चौरबद्दण्डमर्हति ॥५०॥ अनड्वाहं च धेनुं च दासीदासं तथैव च । फलसुक्प्रत्यहं दद्याद्भोगं पणचतुष्टयम् ।।५१॥ एकाहमेव गोक्षीरं ब्रह्मस्वं ये तु भुञ्जते । पच्यन्ते ते पुरीषे तु जन्नवो दश तानि ते ॥५२॥ । 70 311 तु । हनं वाहयते यस्तु गां चैव पापकन्नरः रौरवे द्वादशाब्दानि पितृभिः सह पच्यते ॥५३॥ उभय मुखीं तु यो गां वै ब्राह्मणायोपपादयेत् । उद्धरेतु स आत्मानं सप्त सप्त कुलानि नै ॥५४॥ कानं देशं तथाऽऽत्मानं द्रव्यं द्रव्यप्रयोजनम् । उपपत्तिमवस्थां च ज्ञात्वा शौचं समाचरेत् ॥५५॥ नायतोत्सवविवाहेषु तत्तणं सूतकं भवेत् । अम्बुपानं न कर्तव्यं कर्तव्यं सर्वकर्म नै॥५६॥ CC.O- Jangamwadi Math Collection. Digitized by eGangotri