पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छ लेष्पर


ॐ तत्सद्ब्रह्मणे नमः ।

लघुहारीतस्मति ठ

हारीते

च । अषोच्छिटं त ससय व ॥ शविष्ठं काकविष्ठां वा कडगृभनरसः विनिर्दिशेद्‌ । उपोष्य रजनीमेका ध न्‌ 1 रच्छं ह रंसछरय प्रायवरिर सशेत्‌ । पयित कथ तस येन शु अ दिप ॥६॥ र्स्वला तु था नारी श्वानं १ लाऽरवाघषा । शरिरण दपदुकपतम व प अतिक्रान्ते विरे तु सा व वन । विरतं तु विदन क कषिपेत्‌ 1७॥ १ त द सस्परेत। उप्वासस्लधोच्छषट ऊ २. 2 उच्छषटस्तु 1 7

मूत च्छ द्‌ [ पुशो त ॥ ५ ए फी भवेत ङ्प श्ेतरे र ट

। | ध

¬, कथंचन ।उर््नोच्छिटं तु संसपरय द्विजः सातनं चरत ॥१०॥। स स ] तिरात्रभुपवासेन पश्चगग्धेन श्यत त सी भवोच्छ षदा स्वार ६ जकमेदकान्‌ 1 अधोच्छिष्टो यदा स सयदिकरजमभाजनम्‌ १ उच्छिष्टः संसपृशेधस्तु त भवेदिदम्‌ । उपवाप्धिर्रस्यदुषतं प्रार्य विशुष्य ध ५ ऊरभोच्छि यद्‌ ठ ९ म व सवि | विज्ञे तु तततः पत्रिभिः इच् विशोधन ११ अन्त्यज; पतितो वाऽपि निगु ज सनाय । इच्छ चान्द्रायणं कर्ासावनीयं पुनर्दिजः श क न यद्‌। पिवत्‌ | षडत्रुपवासेन पश्चगग्येन शुध्यति ॥* ध = ध्र मलकः | स्नानं कृत्वा पिपि्तावधावच्चन्द्रर दशन्‌१ 8 चौ क केचिद्रग्याैरोऽपि वा । पुनः ९ मोहच्छिन्दन्ति ये केविद्‌द्विजातीना शिखां नराः । चरुर द्र + व नवा वी

शिखां छिला कोधाद्वैरण्यतोऽपि बा । प्राजापत्य अर्वता = २२॥ व क यप द्विजा्विच्‌ परणरोत्‌ । प्राजापत्य 9 ध ४ यदि | । । नोपसृष्टं भवेत्त न उच्छिटस््‌ स उच्यते ॥२२॥ कचन । । सानं श्रता जपं इवेन्नपगसेनं श्यत ॥२२॥ अधु ९ बादर) 4 स्नाला मौनोपवासेन पञ्चगव्येन शुष्यति ॥२०॥ बृह्यवार यदा युड्क्त शृ व| 6 प्राकेण विशद्धः स्याजिषडृतिनान्यथा मवेत्‌ ॥२५॥ उच्छिटं बत्नियविशोः शद्रस्याप .

((.0- 481048111/830॥ 1811 (0661010. [10411260 0 €810011