पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

  • लघुशातातपस्मृतिः *

[अष्टादशस्मृतयः शिरः प्रावृत्य कण्ठं वा अप्सु मुक्तशिखोऽपि वा । अकृत्वा पादशौचं तु आचान्तोऽन्यशुचिर्भवेत् ।। खलक्षेत्रगतं धान्यं वापीकूपगतं जलम् । अभोज्यादपि तद्गाह्यं यच्च गोष्ठगतं पयः ॥१२॥ अनाम्नातेषु कथं कथं चिदिति चेद्वदेव । यामाशिष द्विजा व्युः स धर्म परमः स्मृतः ॥१६॥ यो वेष्टितशिरा भुङ्क्ते यो भुङ्क्ते दक्षिणामुखः । सोपानत्कश्च यो भुङ्क्ते तद्वै रक्षांसि भुञ्जते । यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः । हरन्ते रसमन्नस्य मण्डलेन विवर्जितम् । १३१॥ ब्रह्मा विष्णुश्च रुदश्च श्रीहुताशन एव च । मण्डलान्युपजीवन्ति तस्मात्कुर्नन्ति मण्डलम् ॥१३२॥ ब्राह्मणस्य चतुष्कोणं त्रिकोणं क्षत्रियस्य च । वैश्यस्य मण्डलं प्रोक्तं शूद्रस्य प्रोक्षणं स्मृतम् ।। दन्तलग्ने फले मूले भुक्तशेषानुलेपने । ताम्बूले चेक्षुखण्डे च नोच्छिष्टो भवति द्विजः ॥१३४॥ न स्नानमाचारेद्ध क्त्वा नाऽऽतुगे न महानिशि । न वासोभिः सहाजस्र नाविज्ञाते जलाशये ॥१३५॥ नोत्सङ्गे भाजनं कृत्वा भुञ्जीत स्नातको द्विजः । न च पाणितले कृत्वा शयने न च आसने १३६॥ अशुचि स्पृशते यस्तु एक एव स दुष्यति । तं स्पृष्ट्वाऽन्यो न दुष्येत सर्नद्रव्येष्वयं विधिः ॥१३७॥ बहूनामेकलग्नानां यद्य कोऽप्यशुचिर्भवेत् । अशोचं तस्य मात्रस्य नेतरेषां कदाचन ॥१३८॥ नाश्नीयादेकवस्त्रेण न नग्नः स्नानमाचरेत् । न विगमूत्रं पथि कुर्यान्न भस्मनि न गोमये ॥१३६॥ भद्र भद्रमिति याद्भद्रमित्येव वा पुनः । शुष्कवैरं विवादं च न कुर्यात्केनचित्सह ॥१४०॥ गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च । शुध्यन्ति दशभिः चारैः श्वकाकोपहतानि च ।। अयने दानमादौ स्याद्विषुवे मध्यवर्तिनि । षडशीतिमुखजीते समन्ताच्चन्द्रसूर्ययोः ॥१४२॥ कुर्याद्गार्याणि कर्माणि स्वभार्यापापणं परम् । ऋतुकोलाभिगामी च प्रामोति परमां गतिम् ॥१४३॥ ऋतुमतीं तु यो मार्या संनिधौ नोपगच्छति । तस्या रजसि तन्मासं पितरस्तस्य शेरते ॥१४४॥ अयनादौ तदा दद्याद्र्व्यमिष्टं गृहे वसन् ! पडशीतिमुखे चैव विमुक्ते चन्द्रसूर्ययोः ॥१४॥ अकोडश विज्ञ या नाड्यः पश्चाच्च षोडश । कालः पुण्योसंक्रान्त्यां विद्वद्भिः परिकीर्तितः ॥ संक्रान्त्यां यानि दत्ता च कव्यांनि ब्राह्मणैः सह । तानि नित्यं ददात्यः पुनर्जन्मनि जन्मनि ।। अधिगम्य तु यज्ज्ञानं यच्च दानमुपार्जितम् । विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते ॥१४८|| प्रत्यक्षाणि च दत्तानि ज्ञानं च निरहंकृतम् । तपांसि च सुगुप्तानि तेषां फलमनन्तकम् ।।१४६॥ शतमिन्दुक्षये दानं सहस्रं तु दिनक्षये । विपुवे शतसाहस्रमाका शेत्यनन्तकम् ॥१५०॥ अयनेषु च यद्दत्तं पडशीतिमुखे तथा । चन्द्रसूर्योपरागे च दत्तं भवति चाक्षयम् ॥१५१।। चन्द्रसूर्यग्रहे नाद्याद्दद्यात्तु प्रतिमुक्तयोः । अमुक्त योरस्तगयो: स्ना वा दृष्टा परेऽहनि ॥१५२।। नष्टं देवलके दत्तमप्रतिष्ठं वाधु पिके । सोमविक्रयिणे विष्ठाऽमि जायते पूयशोणितम् ॥१५३।। यत्र देवलकेदर्तते ह ता मुत्र तद्भवेत् ।१५४।। चण्डालान्त्यस्त्रियो गत्वा भुक्त्वा च प्रतिगृह्य च । पतत्यज्ञानतो विप्रो ज्ञानात्साम्यं तु गच्छति ।।१५५।। मकूर्च प्रवक्ष्यामि सर्वपापप्रणाशनम् । अनादिष्ट पु सर्वेषु बमकूचं विधीयते ॥१५६॥ नदीप्रस्रवणे तीर्थे हृदे चान्तर्जलेऽपि वा । CC.O- Jangamwadi Math Collection. Digitized by eGangotri