पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श शष म स्मन ~ । पूव गि ३ थ ९

प्रः प्रा = „_ “व सह भोक्तव्यं

५ णात्‌ व वे &ट

~ रः द्वेतुष वृच्‌ ८५ प युं छन्दोगं व [ पिक

» अरिषिरहिते श्रद्ध थे इ । शान्तिकर्मणि चाण (4 प. सभािकषर्‌ ॥६६॥

चरणाः । वथा तेनाच्ापेः भ ॥१००॥

7 तं व्र

दूरादेव ष¶रीक्ेत बराह्मणं वेदपारग । तीय 1 तद्न्यकव्यानां प्रदाने सोऽतिथिः स्यतः ॥१०२ " ऽउत; ॥१०२॥

याबदुष्णं॒पिवेदन्ञं यावदश्नन्ति र इविुणा न वक्तव्या न यावतवितरं भाग्यता; | ((तरस्तावदश्नन्ति यावन्नो ४ परदारेषु जायेते दौ प्रौ ९८. भिसतर्िते स्तस्य = क्ता दगुणाः ॥१०३॥ ५. ण प ज्यं ] | ~ 9. ` तीना प्रकतत्रे प्रकृत्य क | त्वो जीवति इएडस्तु ते अ २ ' । दत्तानि हव्यकव्यानि नाश्नन्ति सा त ॥९०५॥ . | : ॥ १०६

त्री ) ख॒ | 9 (क



दवसस्या्ट्मे भागे मन्दी भवि करः 4 पपित्रक फेरे कृत्वा गन्धैराणि म इदप रेपः पिवृणां दत्तमक्षयम्‌ ॥१० &॥ न्णरद॑सालरिभ्ष्टं नागिदेशे शृता्बरम । 7 छद निराशाः पितरे गताः ॥११०॥ | हस्तो प्रत्ाल्य गण्डूषं यः पिवेदप्रिचचणः | स > > जत्‌ १ विधयादवे पितरे च वजयेत्‌ ॥११ ९॥ ` भो जनेषृपतिष्ठु स्वस्ति इब ४ ।घ ६ दषं च पितयं च श्रत्मानं चापि पातये ५. त इवेन्ति ये द्जाः | आसुरं तद्धवेच्छाद्र' पितणां ~ १ ॥११२॥ षु तत्समा स घ्या गोष्टे दशगुणा स्म्रता ४ & ८ नोपित ।(११३॥ पत मदयगन्धं च दिवामैथुनमेव च : एति ण ५ सा 1 [वि १ ननतश्व च तत्संष्योपासनादुद्धिजः † ॥ 1 || भगरारिीरसव पपा । आप्‌। प्रथमगभशु युक्त्वा चनद्राययं चरेत्‌ ॥११७॥ पिता रापिः करतस्य च । लोपस्य च यच्चा धुक्वा चान्द्रायं चरेद्‌ ॥१८॥ । ¶ सु सत्वा प्रा यस्तु धज्ते। सततं ब्रह्मणो बिदान्परपारृरतः स्छृवः ॥११६॥ | | नद्‌ ष वेदशा्गषषिष्कृताः । ऋषिभिस्तत्र सें वे तपचाः सषद्द्ताः ॥१२०॥ ॥ ४ विप्राः तक्र तेऽपि च । गायतसहकतं य शध्यते भेतदतके ॥१२१॥ कयां दो शक्ता गायत्याः पश्चमिः । छचिः। घरुतके चत्यस्यतषटिशतो जप उच्यते ॥१२२॥ षु ९पितानां च स्तीनां ब्रह्मचारिणाम्‌ । एतेषां प्तक नास्ति कमं इवन्ति छतिजः ॥२३॥ | ८ १ चापि जायते थमे ठ । अर्ोपदाप्वदन्नं ज्यं तदृदिचतमैः ॥१२४॥ (भ्य पूपथण्डालो वेद्विक्रयी । एतान्व बराह्मणः सट्वा सचलो जलमाविशेत्‌ ॥१२५॥ ` | ` पारे गवां मोष्ठे देवतानां च संनिधौ । आहारे जपे च पुश च विवर्जयेत्‌ ॥१२६॥



((.0- 48108111/80| 18111. 01601101. 0141260 0 6810011